SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१७ भवनपतिदेवानां स्थानानि ६८१ पुरुषैश्च योद्धृभिःसर्वतः समन्तात् निरन्तरं परिवारिततया परेषामसहमानानां मनागपि प्रवेशासंभवात् 'अडयालकोटगरइया'-अष्टचत्वारिंशत्कोष्ठकरचितानि-अष्टचत्वारिंशद्भेदभिन्नच्छटाकलिताः कोष्ठका:-अपवरकाः रचिताः-स्वयमेव रचनां प्राप्ता येषु तानि अष्टचत्वारिंशत् कोष्ठकरचितानि, ओरगइति भाषाप्रसिद्धानि 'अडयालकयषणमाला' अष्टचत्वारिंशत्कृतवनमालानि-अष्टचत्वारिंशभेदभिन्नच्छटाः कृताः वनमाला येषु तानि अष्ट चत्वारिंशत्कृतवनमालानि, एवमेव 'खेमा' क्षेमाणि परकृतोपद्रवरहितानि 'सिवा' शिवानि-सदा मङ्गलोपेतानि 'किंकरामरदंडोवरक्खिया' किङ्करामरदण्डोपरक्षितानि-किङ्कराः किङ्करभूता येऽमरास्तैः दण्डैः कृत्वा उपरक्षितानि सर्वतः-समन्तात् रक्षितानि किङ्करामरदण्डोपराक्षितानि 'लाउल्लो. इयमहिया' लाउल्लोइयमहितानि, तत्र लाइयं नाम भूमे गोमयादिनोपलेपनम् देशीयोऽयं शब्दः, उल्लोइयं-कुडयानां मालस्य च सेटिकादिभिः संमृष्टीकरणम् अयमपि देशीयः शब्दः, लाउल्लोइयाभ्यां महितानि-पूजितानि, लाउल्लोइ येव महितानि, तथा-'गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितला' गो. शीर्षसरसरक्तचन्दनदर्दरदत्त पञ्चाङ्गुलितलानि-गोशीर्षेण-गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन च दर्दरेण-बहलेन चपेटा प्रकारेण वा दत्ताः पञ्चाङ्गुकारण सदैव इतने सुरक्षित रहते हैं कि शत्रु का वहां जरा भी प्रवेश नहीं हो सकता। उनमें अड़तालीस कोठे (कमरे) होते हैं। जो विशिष्ट छटा से युक्त हैं और स्वयं ही रचना को प्राप्त हैं। उनमें अडतालीस वनमालाएं बनी हुई हैं। वे परकृत उपद्रव से रहित हैं, सदा मंगलमय हैं और सेवक देवों के दंडों से सदैव सुरक्षित रहते हैं । 'लाइय' का अर्थ है भूमि का गोषर आदि से लीपना और 'उल्लोइय' का अर्थ है कलई आदि से दीवार आदि को पोतना । इस प्रकार लिपे-पुते होने के कारण वे प्रशस्त रहते हैं। गौशीर्ष नामक चन्दन तथा सरस रक्त चन्दन के पांचों उंगलियों वाले हाथे लगे हुए हैं। उनमें चन्दन પરિવૃત હોવાને લીધે સદૈવ એટલા સુરક્ષિત રહે છે કે શત્રુઓને ત્યાં જરા પણ પ્રવેશ થઈ શકતો નથી. તેમાં અડતાલીસ કોઠા (ઓરડા) હોય છે જેઓ વિશિષ્ટ તાઓથી ભરેલા હોય છે અને સ્વયમ જ રચાયેલા છે. તેમાં અડતાલીસ વનમાળાઓ બનેલી હોય છે. તેઓ પરકૃત ઉપદ્રવ વગરના હોય છે. સદા भाग भय छे. अने सेव देवाना साथी सव सुरक्षित छ. 'लाइय' न अथ छ भीनने छ।एY माहिथी बीवी मने 'उल्लोइय' न। युना विगैरथी ભીંતને ઘેળવી. આ રીતે ધૂળેલ લીંપેલ હોવાને કારણે તેઓ પ્રશસ્ત રહે છે. ગશીર્ષ નામચન્દન (ગેરૂંચંદન) તથા સરસ લાલ ચન્દનના થાપા દિધેલ હોય प्र० ८६ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy