SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे टीका--अथ पर्याप्तापर्याप्तकभवनपतिदेवादीनां स्थानादिकं प्ररूपयितुं गौतमः पृच्छति-'कहि णं भंते ! भवणवासीणं देवाण'-हे भदन्त ! कुत्र खलु कस्मिन् प्रदेशे भवनवासिनां देवानाम् 'पज्जत्तापज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? तदेवं प्रकारान्तरेण स्पष्टयितुं प्रश्नयति-'कहि णं भंते ! भवणवासी देवा परिवसंति ?' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे भवनवासिनो देवाः परिवसन्ति ? भगवानुत्तरयति-'गोयमा !' हे गौतम ! 'इमीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः 'असीइसहस्स उत्तरजोयणसयसहस्सबाहल्लाए' अशीतिसहस्रोत्तरयोजनशतसहस्रबाहल्यायाः- अशीतिसहस्राधिकलक्षयोजनविस्तारायाः, उपरि-ऊप्रभागे 'एगं जोयणसहस्सं ओगाहित्ता' एकं योजनसहस्रम् अवगाह्य, 'हेटा चेगं जोयणसहस्सं वज्जित्ता' अधो भागे च, एक योजनसहस्रम् वर्जयित्वा 'मज्झे अट्टहुत्तरे जोयणसयसहस्से' मध्ये-मध्यभागे अष्ट सप्ततिसहस्रोत्तरे योजनशतसहस्र-अष्ट सप्ततिसहस्राधिकलक्षयोजनेषु 'एत्थ णं भवणवासीणं देवाणं'अत्र खलु-उपर्युक्तस्थलेषु भवनवासिनां देवानाम् ‘सत्तभवणकोडीओ' सप्तभवनसे (दिव्वाई) दिव्य (भोग-भोगाई) भोग-उपभागों को (मुंजमाणा) भोगते हुए (विहरंति) विचरते हैं ॥१७॥ टीकार्थ-अब पर्याप्त और अपर्याप्त भवनवासी देवों की प्ररूपणा की जाती है। श्रीगौतम स्वामी प्रश्न करते हैं-भगवन् ! पर्याप्त और अपर्याप्त भवनवासी देवों के स्थान कहां कहे गए हैं ? इसी को स्पष्ट करने के लिए पुनः पूछते हैं-हे भगवन् ! भवनवासी देव कहां निवास करते हैं ? भगवान ने उत्तर दिया-हे गौतम ! एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के एक हजार योजन ऊपरी भाग में अवगाहन करके और एक हजार नीचे के भाग को छोड कर, मध्य के एक लाख अठहत्तर हजार योजनों में भवणवासी ती de de धन भृगना 43वाथी यता भडान पनिया (दिव्वाई) ६०५ (भोगभोगाई) भोपागोना (मुंजमाणा) माता (विहरंति) वियरे छ ॥ १७ ॥ ટીકાથ–હવે પર્યાપ્ત અને અપર્યાપ્ત ભવન વાસી દેવાની પ્રરૂપણ કરાય છે. શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવન્! પર્યાપ્ત અને અપર્યાપ્ત ભવનવાસી દેના સ્થાન ક્યાં કહેવાયેલાં છે? તેને સ્પષ્ટ કરવાને વાસ્તે પુનઃ પૂછે છે.-હે ભગવાન ! ભવનવાસી દેવ કયાં નિવાસ કરે છે? ભગવાને ઉત્તર આપે હે ગૌતમ ! એક લાખ એંસી હજાર જન મોટી એવી આ રત્નપ્રભા નામની પહેલી પૃથ્વીના એક હજાર જન ઉપરના ભાગમાં અવગાહન કરીને અને એક હજાર એજન નીચેના ભાગને છોડીને મધ્યના એક લાખ અડસઠ હજાર ચાજમાં ભવન શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy