SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासत्रे प्रश्नयति-'कहिणं भंते ! 'मणुस्सणं' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे मनुप्याणाम् ‘पज्जत्तापज्जत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि -स्वस्थानानि-प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? भगवानुत्तरयति-'गोयमा ! हे गौतम ! 'अंतो मणुस्सखेते'-अन्तो मनुष्यक्षेत्रे-मनुष्यक्षेत्रस्य मध्ये इत्यर्थः, पणयालीसाए जोयणसयसहस्सेसु'-पश्चचत्वारिंशति योजनशतसहस्रेषु-पश्चचत्वारिशल्लक्षयोजनेषु 'अड्राइज्जेसु दीवस मुद्देसु' सार्धतृतीयेषु-सार्द्धः तृतीयो येषु ते सार्द्ध तृतीयास्तेषु द्वीपेषु समुद्रेषु ‘पन्नरसगु कम्मभूमीसु'-पश्चदशसु कर्मभूमिषुपञ्चभरतेषु पञ्चैरावतेषु पञ्चमहाविदेहेषु 'तीसाए अकम्मभूमीसु' त्रिशत् अकर्मभूमिषु प्रागुक्तासु 'छप्पन्नाए अंतरदीवेसु'-षट्पञ्चाशति अन्तरद्वीपेषु 'एत्थणं'अत्र खलु-उपयुक्तस्थलेषु 'मणुस्साणं'-मनुष्याणाम् ‘पज्जत्तापज्जत्तगाणं'-पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता'-स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'उववाएणं लोयस्स असंखेजइभागे'-उपपातेन-उपपातमधिकृत्य, उपपातापेक्षयेत्यर्थः, लोकस्य असंख्येयभागे-असंख्येयतमे भागे पर्याप्तापर्याप्तका-मनुष्या वर्तन्ते, पर्याप्तनिश्रया अपर्याप्तानां समुत्पादात् पर्याप्तानाञ्च मनुष्यक्षेत्रवर्तित्वात्, टीकार्थ-अब पर्याप्त और अपर्याप्त मनुष्यों के स्थान आदि की प्ररूपणा करने के लिए गौतम स्वामी प्रश्न करते हैं-भगवन् ! पर्याप्त और अपर्याप्त मनुष्यों के स्थान कहां कहे गए हैं ? भगवान् उत्तर देते हैं-हे गौतम ! मनुष्य क्षेत्र के अन्दर, पैंतालीस लाख योजनों में, अढाई द्वीप-समुद्रों में, पन्द्रह कर्मभूमियों में अर्थात् पांच भरत, पांच ऐरवत और पांच महाविदेहों में, तीस पूर्वोक्त अकर्मभूमियों में, छप्पन अन्तीपों में, इन सब स्थानों में पर्याप्त और अपर्याप्त मनुष्यों के स्थान प्ररूपित किये गए हैं । उपपात की अपेक्षा से लोक के असंख्यातवें भाग में पर्याप्त और अपर्याप्त मनुष्य होते हैं, क्यों कि पर्याप्तों के आश्रय से अपर्याप्तों की उत्पत्ति होती है। और पर्याप्त ટીકાઈ–વે પર્યાપ્ત અને અપર્યાપ્ત મનુષ્યના સ્થાન આદિની પ્રરૂપણા કરવાને માટે ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્! પર્યાપ્ત અને અપર્યાપ્ત મનુષ્યના સ્થાન કયા કહેલાં છે? શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ! મનુષ્યક્ષેત્રની અંદર પિસ્તાવીસ લાખ જનમા, અઢાઈ દ્વીપ-સમુદ્રમાં, પંદર કર્મભૂમિમાં અર્થાત પાંચ ભરત, પાંચ અરવત અને પાંચ મહા વિદેહમાં, ત્રીસ પૂર્વોકત અકર્મ ભૂમિમાં, છપ્પન અખ્તર દ્વિીપમાં આ બધાં સ્થાનમાં પર્યાપ્ત અને અપર્યાપ્ત મનુષ્યના સ્થાન પ્રરૂપિત કરાયાં છે. ઉપપતની અપેક્ષાએ લેકના અસંખ્યાતમાં ભાગમાં પર્યાપ્ત અને અપર્યાપ્ત મનુષ્ય થાય છે, કેમકે પર્યાપ્તના આશ્રયે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy