SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१४ नैरयिकाणां स्थानानि लक्षं बालुकाप्रभायाः बाहल्यं भवति, “वीसं च' विशश्च-विंशतिसहस्राधिक योजनलक्षं बाहल्यं पङ्कप्रभायाः, 'अट्ठारस' अष्टादशसहस्राधिकं योजनलक्ष वाहल्यं धूमप्रभायाः, 'सोलसर्ग' षोडशसहस्राधिकं योजनलक्षं बाहल्यं तमः प्रभायाः, 'अठुत्तरमेव हिटिमिया' अष्टोत्तरम्-अष्टसहस्राधिकं योजनलक्षं सर्वाधस्तन्या स्तमस्तमःप्रभायाः बाहल्यं वर्तते इत्याशयः । १, अथोपर्यघश्चैकैकं योजनसहस्रं परित्यज्य यावत्प्रमाणं नरकावासयोग्यं पृथिवीबाहल्यं वर्तते तावत् संग्रहीतुमाहगाथाद्वयेन-'अछुत्तरं च तीसं छब्बीसं चेव सयसहस्संतु' अष्टोत्तरं च १, त्रिंशत् २, पइविंशतिश्चैव ३, शतसहस्रन्तु, 'अट्ठारस, सोलसगं चउद्दस महियंतु मुट्ठीए' अष्टादश ४, षोडशकम् ५, चतुर्दशाधिकन्तु पष्ठयाः ६, १२। 'अद्धतिवन्नसहस्सा उवरिमहे वज्जिउणतो भणियं' सार्द्ध त्रिपञ्चाशत्सहस्राणि, उपर्यधो वर्जयित्वा ततो भणितम् 'मझे तिसहस्सेसु होति उ गरगा तमतमाए' ।३१, मध्ये त्रिसहस्रेषु भवन्ति तु नरकास्तमस्तमायाम् ॥३॥ तथा च रत्नप्रभाया वाहल्यपरिमाणम् अशीति सहस्राधिकं योजनलक्षं भवति तस्योपरितनमेकं योजनसहस्रमेकञ्चाधस्तनं योजनसहस्रं वर्जयित्वा अवशिष्ट नरकावासाधारभूत हजार योजन की है । शर्कराप्रभा पृथिवी की मोटाई एक लाख बत्तीस हजार योजन की है । वालुकाप्रभा पृथिवी की मोटाई एक लाख अट्ठाईस हजार योजन की है । पंकप्रभा की मोटाई एक लाख वीस हजार योजन की है । धूमप्रभा की मोटाई एक लाख अठारह हजार योजन की है । तमःप्रभा को मोटाई एक लाख सोलह हजार योजन की है और तमस्तमःप्रभा की मोटाई एक लाख आठ हजार योजन की है। ____ ऊपर और नीचे एक-एक हजार योजन भाग छोडकर जितने भूमिभाग में नारकावास होते हैं, उसे दो गाथाओं द्वारा दिखलाते हैं-रत्नप्रभा पृथिवी की कुल मोटाई एक लाख अस्सी हजार योजन की है, उसमें से एक हजार योजन ऊपर और एक हजार योजन नीचे के भूमिभाग छोडकर शेष एक लाख अठहत्तर हजार योजन क्षेत्र ની છે. શર્કરામભા પૃથ્વીની મોટાઈ એક લાખ બત્રીસ હજાર જનની છે. પકપ્રભાની મોટાઈ એક લાખ અઢાર હજાર જનની છે. તમઃપ્રભાની મેટાઈ એક લાખ આઠ હજાર જનની છે. ઉપર અને નીચે એક એક હજાર જન ભાગ છોડીને જેટલા ભૂમિ ભાગમાં નારકાવાસ હોય છે, તેને બે ગાથાઓ દ્વારા બતાવે છે–રત્નપ્રભાપૃથ્વી ની મેટાઈ એક લાખ એંસી હજાર જનની છે, તેમાંથી એક હજાર એજન ઉપર અને એક હજાર એજન નીચેના ભૂભાગને છોડીને બાકી રહેલ એક શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy