SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासने रयाः-महानरकावासाः 'पण्णत्ता' -प्रज्ञप्ताः-प्ररूपिताः सन्ति 'तं जहा'-तद्यथा'काले-कालः१, 'महाकाले'–महाकालः२, रोरुए'-रौरवः ३, 'महारोरुए' महारौरवः ४, 'अपइटाणे'-अप्रतिष्ठानश्च ५, 'ते णं णरगा अंतो वट्टा' ते खलु-उपयुक्ताः पञ्चनरका:-नरकावासाः, अन्त:-मध्ये-आभ्यन्तरे वृत्ताः, 'बाहिं चउरंसा'-बहिर्भागे चतुरस्रा:-चतुरस्त्राकाराः 'अहे खुरप्पसंठाणसंठिया'-अधः अधोभागे क्षुरप्रसंस्थानसंस्थिताःक्षुरप्रस्य-प्रहरणविशेषस्येव संस्थानेन-तीक्ष्णता लक्षणेन आकारेण संस्थिता:-व्यवस्थिताः सन्ति, 'निच्चंधयारतमसा'-नित्या. न्धकारतामसाः-अत्यन्तान्धकारावृता इत्यर्थः, 'ववगयगहचंदसूरनक्खत्तजोइसियपहा'-व्यपगत ग्रहचन्द्रसूर्यनक्षत्र ज्योतिष्कपथाः-व्यपगतः-परिभ्रष्टः, ग्रहचन्द्रसूर्यनक्षत्ररूपाणां तदुपलक्षणखात् तारारूपाणाञ्च ज्योतिष्काणां पन्थाः-मार्गों येभ्यस्ते तथाविधाः इत्यर्थः, 'मेदवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला'मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः- मेदोवसापूतिपटलरुघिरमांसैर्यश्चिक्खिल्ल:-कर्दमस्तेन लिप्तम्-उपदिग्धम् अनुलेपनेन-सकृल्लिप्तस्य पौनः पुन्योपलेपनेन उपचितम्, तलम्-अधोभूमिभागो येषां ते तथाविधा इत्यर्थः, पांच दिशाओं में पांच अनुत्तर, अत्यन्त विस्तार वाले महानारकावास कहे गए हैं। उनके नाम इस प्रकार हैं-(१) काल (२) महाकाल (३) रौरव (४) महारौरव (५) और अप्रतिष्ठान । वे नारकावास भीतर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे क्षुरम नामक शस्त्र के समान तीक्ष्ण हैं । वे सदैव अंधकार से आवृत रहते हैं, वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों की प्रभा नहीं है । यहां उपलक्षण से तारों का भी अभाव समझ लेना चाहिए । उनके अधोभाग मेद, चर्बी, मवाद, रुधिर और मांस के कीचड के लेप से अनुलिप्त रहते है, इस कारण वे अशुचि और अत्यन्त बीभत्स हैं या अपक्व પ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકના પાંચ દિશાઓમાં પાંચ અનુત્તર અત્યન્ત વિસ્તારવાળા મહાનરકાવાસ કહેવાયેલાં છે. તેમના નામ આ प्र४ारे छ-(१) ४८, (२) महा४६ (3) शे२० (४) मडारी२५ (५) मने અપ્રતિષ્ઠાન તે નરકાવાસ અંદરથી ગળાકાર હોય છે. બહારથી ચરસ અને નીચે અસ્ત્રાની જેવા તીક્ષણ હોય છે તેઓ સદૈવ અન્ધકારથી આવૃત્ત રહે છે, ત્યાં, ગ્રહ, ચન્દ્રમા, સૂર્ય નક્ષત્ર આદિ જાતિકેનું તેજ નથી હોતું. અહીં ઉપલક્ષણથી તારાઓનો પણ અભાવ સમજી લેવો જોઈએ. તેમના નીચેનો ભાગ मेह, यमी. भवाह, सोही. मने मांसना पीयना सेपथी मनुसित २९ छ, તે કારણે તેઓ અત્યન્ત અશુચિ, અને અત્યન્ત બીભત્સ છે અગર અપકવ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy