SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ६५५ प्रमेयबोधिनी टीका द्वि. पद २ सू.१४ नैरयिकाणां स्थानानि खलु - कस्मिन् प्रदेशे तमस्तमापृथिवीनैरयिकाणाम् ' पज्जत्तापज्जत्तगाणं' - पर्यातापर्याप्तकानाम्, 'ठाणा पण्णत्ता' स्थानानि स्वस्थानानि प्रज्ञप्तानि ? प्ररुषितानि सन्ति ? तदेव विशदयितुं प्रकारान्तरेण पृच्छति - 'कहि णं भंते ! तमतमापुढवीनेरइया परिवसंति ?' हे भदन्त ! कुत्र खल- कस्मिन स्थले तमस्तमापृथिवीनैरयिकाः परिवसन्ति ? भगवानुत्तरयति - 'गोयमा !' हे गौतम ! ' तमतमाए पुढवीए' - तमस्तमायाः पृथिव्याः अट्ठोत्तरजोयणसय सहस्सबाहल्लाए उवरिं'अष्टोत्तरयोजनशतसहस्रबाहल्यायाः - अष्टसहस्राधिकलक्षयोजनविस्तारायाः, उपरि - ऊर्ध्वभागे, 'अद्धतेवन्नं जोयणसहस्सई ओगाहित्ता' - सार्धत्रिपञ्चाशद्द्योजनसहस्राणि अवगाह्य 'द्वावि अद्धतेवन्नं जोयणसहस्साई वज्जित्ता' - अधोऽपि - अधोभागेऽपि सार्धत्रिपञ्चाशद्योजन सहस्राणि वर्जयित्वा 'मज्झे तीसु जोयणसहस्से मु' - मध्ये-मध्यभागे त्रिषु योजनसहस्रेषु - त्रिसहस्रयोजनेषु 'एत्थवि' - अत्र खलुउपदर्शितस्थले ' तमतमापुढवी ने रइयाणं' - तमस्तमापृथिवी नैरयिकाणाम् पज्जत्तापज्जतगाणं' पर्याप्ता पर्याप्तकानाम् 'पंचदिसि' - पञ्चदिक्षु 'पंचअणुत्तरा' - पञ्चानुत्तराः 'मह महालया - महातिमहालयाः अतिविस्तारा: 'महानिरया' - महानि - टीकार्थ - अब तमस्तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि का निरूपण किया जाता है। श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! तमस्तमःप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां हैं ? इस प्रश्न का स्पष्टीकरण करने के लिए पुनः पूछते हैं - तमस्तमःप्रभा पृथिवी के नारक कहाँ निवास करते हैं ? - भगवान् ने उत्तर दिया- हे गौतम ! एक लाख आठ हजार योजन मोटी तमस्तमःप्रभा पृथिवी के ऊपर के साढे बावन हजार योजन और नीचे के साढे बावन हजार योजन छोड कर मध्य के तीन हजार योजनों में तमस्तमः प्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के, ટીકા હવે તમસ્તમાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકાના સ્થાન આદિત્તુ નિરૂપણ કરવામાં આવે છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે-ભગવન ! તમસ્તમઃપ્રભા પૃથિવીના પર્યાસ્ત અને અપર્યાપ્ત નારકોના સ્થાન કયાં છે? આ પ્રશ્નનું સ્પષ્ટીકરણ કરવાને માટે પુન: પૂછે છે-તમસ્તમપ્રભા પૃથ્વીના નારક કયાં નિવાસ કરે છે ? શ્રી ભગવાને ઉત્તર આપ્યા હું ગૌતમ ! એક લાખ આઠ હજાર યેાજન મોટી તમઃપ્રભા પૃથ્વીનાં ઉપરના સાડા બાવન હજાર યેાજન અને નીચેના સાડા બાવન હજાર ાજન ત્યજીને મધ્યના ત્રણ હજાર ચેાજનમાં તમસ્તમઃ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy