SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.११ नैरयिकाणां स्थानानि ६३९ जोयणसयसहस्से' मध्ये-मध्यभागे, अष्टादशोत्तरे योजनशतसहस्रे-अष्टादशाधिकलक्षयोजनेषु 'एत्थ णं' अत्र खलु उपर्युक्तस्थाने 'पंकप्पभा पुढवी नेरइयाणं दसनिरयावाससयसहस्सा' चतुर्थ पङ्कप्रभापृथिवी नैरयिकाणाम् दश निरयावासशतसहस्राणि-दशलक्षनरकावासाः, 'भक्तीतिमक्खायं भवन्तीत्याख्यातं मया महावी रेण, अन्यैश्च तीर्थद्भिः , 'ते णं णरगा अंतो बहा' ते खलु पूर्वोक्ता नरकाः-दशलक्षनरकावासाः, अन्तः-मध्ये-आभ्यन्तरे वृत्ताकाराः, 'बाहिं चउरंसा' बहिर्भागे चतुरस्रा:-चतुरस्राकाराः 'अहे खुरप्पसंठाणसंठिया' अधः-अयस्तात् क्षुरप्रसंस्थान संस्थिता:-क्षुरप्रस्य-प्रहरणविशेषस्येव संस्थानम् तीक्ष्णतालक्षण आकारस्तेन संस्थिताः-व्यवस्थिताः, 'निच्चंधयारतमसा' नित्यान्धकारतामसा:-अत्यन्तान्धकारावृताः 'ववरायगहचंदसूरनक्खत्तजोइसियपहा' व्यपगतग्रहचन्द्रसूर्यनक्षत्रयोतिष्कपथाः-व्यपगतः-परिभ्रष्टः, ग्रहचन्द्रसूर्यनक्षत्ररूपाणां तारारूपाणाञ्चज्योतिष्काणां पन्थाः-मार्गों येभ्य स्ते तथाविधा इत्यर्थः, 'मेदोवसापूयपडलरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला' मेदोवसापूतिपटलरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः-भेदोवसापूतिपटलरुधिरमांसैर्यश्चिक्खिल्ल:-कर्दमस्तेन लिप्तं -भूमिभगो येषु तथाविधाः, अत एव 'असुइवीसा' अशुचिबीभत्सा:-अशुचयःअपवित्राः बीभत्सा:-अत्यन्तजुगुप्सिताः, विस्रा वा अपक्वगन्धयुक्ताः, 'परमयोजन और नीचे का भी एक हजार योजन भाग छोडकर बीच में जो एक लाख और अठारह हजार योजन का स्थान है, उसमें पंकप्रभा के दश लाख नारकावास हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने भी कहा है। वे दस लाख नारकावास अन्दर से गोलाकार हैं, बाहर से चौकोर हैं और नीचे क्षरण नामक शस्त्र के समान तीक्ष्ण आकार-स्वरूप वाले हैं। वे सदैव अंधकार से आवृत रहते हैं, वहां ग्रह, चन्द्रमा, सूर्य, नक्षत्र आदि ज्योतिष्कों का संचार नहीं है । मेद, चीं, मवाद, रुधिर और मांस के कीचड से उनका तलभाग अनुलिप्त रहता है, इस कारण वे अपवित्र और वीभत्स बने रहते हैं या वित्र अर्थात् એક હજાર જન ભાગ ત્યજીને વચમાં જે એક લાખ અને અઢાર હજાર જનનું સ્થાન છે, તેમાં પંકપ્રભાના નારકોને દશ લાખ નારકાવાસ છે. એવું મેં તથા અન્ય તીર્થકરોએ કહ્યું છે. તે દશ લાખ નારકાવાસ અંદરથી ગોળાકાર છે, બહારથી ચેરસ છે અને નીચે સુરપ્ર નામના શસ્ત્રના સમાન તીહણ અર્થાત્ અસ્ત્રા જેવા આકારવાળા છે. તેઓ સદેવ અન્ધકારથી આવૃત્ત રહે છે, ત્યાં ગ્રહ, ચન્દ્રમાં, સૂર્ય, નક્ષત્ર તારા આદિ તિષ્કને સંચાર છે નહિ. મેદ. ચબી. મવાદ, લેહી અને માંસના કી ચડથી તેનો તલ ભાગ અનુલિપ્ત રહે છે, એથી તેઓ અપવિત્ર અને બીભત્સ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy