SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६३२ प्रज्ञापनास्त्रे त्युत्तरयोजनसहस्रे, अत्र खलु बालुकाप्रभापृथिवी नैरयिकाणां पञ्चदशनरकावासशतसहस्राणि भवन्तीत्याख्यमम् । ते खलु नरका अन्तो वृत्ताः, बहिश्चतुरस्राः, अधः क्षुरप्र संस्थानसंस्थिताः, नित्यान्धकारतामसाः, व्यपगतग्रहचन्द्रसूरनक्षत्र ज्योतिष्कपथाः, भेदवसा पूतिपटलरुधिरमांस कर्दमलिप्तानुलेपनतलाः, अशुचिविस्राः परमदरभिगन्धाः कापोताग्निवर्णाभाः कर्कशस्पर्शाः दुरध्यासाः, अशुभा नरकषु वेदनाः, अत्र खलु वालुकाप्रभा पृथिवी नैर विकाणां पर्याप्तापर्याप्तकानां स्थानानि प्रज्ञतानि । उपपतेन लोकस्यासंख्येयभागे, समुदघातेन लोकस्यासंख्येयभागे, स्वस्थानेन लोकस्यासंख्येयभागे, तत्र खल बहवो वालुकाप्रभापृथिवीनैरयिकाः परिवसन्ति - कालाः कालावभासाः गम्भीरलोमहर्षाः भीमाः उत्त्रासनकाः परमकृष्णा वर्णेन प्रज्ञप्ताः श्रमणायुष्मन् ! । ते खलु नित्यं भीताः, नित्यं त्रस्ताः, नित्यं त्रासिताः, नित्यमुद्विग्नाः, नित्यं परमासुखसम्बद्धं नरकभयं प्रत्यनुभवन्तो विहरन्ति ।। सू० १० ॥ टीका - अथ पर्याप्तापर्याप्तिकवालुकाप्रभापृथिवीनैरयिकाणां स्थानादिकं प्ररूपयितुमाह- 'कहि णं भंते ! बालुयप्पभापुढवी नेरइयाणं' - हे भदन्त ! कुत्र खलु वालुकाप्रभा पृथिवी नैरयिकाणाम् 'पज्जत्तापज्जत्तगाणं' - पर्याप्तापर्याप्तकानाम् छब्बीसुत्तर जोयणसहस्से) बीच में एक लाख छब्बीस हजार योजन भाग में ( एत्थ णं) यहां (वालुयप्पभापुढवीनेरइयाणं) वालुकाप्रभा पृथ्वी के नारकों के (पन्नरस निरयास सयसहस्सा) पन्द्रह लाख नारकावास ( भवतीति मक्खायं) होते हैं, ऐसा कहा है (ते णं णरगा) वे नरक (अंतो वहा ) भीतर से गोल हैं इत्यादि पूर्ववत् ॥१०॥ टीकार्थ- अब वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान आदि की प्ररूपणा की जाती है । गौतम स्वामी प्रश्न करते हैं- भगवन् ! वालुकाप्रभा पृथिवी के पर्याप्त और अपर्याप्त नारकों के स्थान कहां कहे हैं ? इसी को स्पष्ट करने के लिए कहा- भगवन् प्रथिवी के नारक कहां निवास करते हैं ? हे भगवान् ने वालुकाप्रभा वज्जित्ता) अने नीचे थे? इन्नर योजन छोडीने (मज्झे छव्वीसुत्तरजोयणसयसहस्से) पथभां थे साथ छब्वीस डुमर योजन लागभां (एत्थणं) अडीं (वाया पुढवी नेरइयाणं) वासुप्रला पृथ्वीना नार। ( पन्नरसनिरयावाससयसहस्सा) पंढ२ लाख नारावास ( भवतीति मक्खायें) थाय छे सेभ ४ छे (तेणं रगा) ते २४ (अंतो वट्टा) अरथी गोण छे. इत्यादि शब्दार्थ पूर्ववत् ॥१०॥ ટીકા-હવે વાલુકાપ્રભા પૃથ્વીના પર્યાપ્ત અને અપર્યાપ્ત નારકાના સ્થાન આદિની પ્રરૂપણા કરાય છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy