SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे , प्रज्ञापना ? भगवानाह - 'रूवि अजीवपण्णवणा चउव्विहा पन्नत्ता' रूप्यजीव प्रज्ञापना, चतुविधा प्रज्ञप्ता, “तं - जहा - खंधा, खंधदेसा २, खंधपएसा ३, परमाणुपोग्गला' ४, तद्यथा - स्कन्धाः, स्कन्धदेशाः स्कन्धप्रदेशाः, परमाणुपुद्गलाश्च, तत्र स्कन्दन्ति - शुष्यन्ति, धीयन्ते पुद्गलानां विचटनेन कृशी भवन्ति चटनेन पुष्यन्ति चेति स्कन्धाः पृषोदरादित्वात् सिद्धिः, स्कन्धदेशास्तु - स्कन्धानामेव स्कन्यत्वपरिणाममत्यजतो बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागाः, अत्र अनन्तानन्तप्रादेशिकेषु तादृशेषु स्कन्धेषु देशानन्तत्वसंभावनार्थ बहुवचनोपादानम्, स्कन्धप्रदेशाः पुनः स्कन्धानां स्कन्धत्व परिणति परिणतानां बुद्धिविकल्पिताः प्रकृष्टादेशाः - विभागशून्या भागाः परमाणवः स्कन्धप्रदेशा बोध्याः, परमाणुपुङ्गलाः परमाश्च ते अणवः परमाणवः निर्विभागद्रव्यरूपाः, ते च ते पुद्गलाश्चेति परमा ४० वह इस प्रकार-स्कंध, स्कंध देश, स्कंध प्रदेश और परमाणु पुद्गल । जो पुद्गल, अन्य पुद्गलों के मिलने से पुष्ट होते हैं-बढ जाते हैं और पुद्गलों के हट जाने से कृश कमती पड़ जाते हैं । वे स्कंध कहलाते हैं । संस्कृत भाषा के अनुसार स्कन्ध शब्द की व्युत्पत्ति इस प्रकार हैं - 'स्कन्दति - दृष्यन्ति धीयन्ते च पुष्पन्ते च' इति स्कन्धाः । पृषोदरादि से इस शब्द की सिद्धि होती है । स्कन्धत्व रूप परिणाम को न त्याग ने वाले स्कन्धों के ही बुद्धि कल्पित द्विप्रदेशी आदि विभाग स्कन्ध देश कहलाते हैं। यहां स्कन्ध देशाः, जो बहुवचनान्त प्रयोग किया है सो यह सूचित करने के लिए है किं किसी अनन्त प्रदेशी स्कन्ध में स्कन्ध देश भी हो सकते हैं स्कन्ध में मिले हुए निर्विभाग अंश को स्कन्ध प्रदेश भी कहते हैं । अर्थात् जो परमाणु स्कन्ध में मिला है वह स्कन्ध प्रदेश कहलाता है । परम अणु परमाणु कहा जाता है अर्थात् સ્કંધ, સ્કંધ દેશ, સ્કંધ પ્રદેશ અને પરમાણુ પુદ્ગલેા બીજા પુદ્ગલેાના મળ વાથી પૂર્ણ થાય છે વધી જાય છે અને પુદ્ગલાના ઘટી જવાથી ઘટી જાય છે. તેઓ સ્કન્ધ કહેવાય છે. સંસ્કૃત ભાષાનુસાર બંધ શબ્દની વ્યુત્પત્તિ આ राते छे स्कंदति धीयन्ते च पुष्यन्ते च इति स्कन्धाः । पृषोहराहि गणुथी मा शब्द સિદ્ધ થાય છે. સ્ક ંધત્વ રૂપ પરિણામને ન ત્યજનાર, સ્કંધાનાજ બુદ્ધિકલ્પિત द्वि प्रदेशी विगेरे विभाग ६ देश उडेवाय छे. खडीयां स्कंध देशाः वो મહુવચનાન્ત પ્રયાગ કર્યું છે તે એમ સૂચન કરવા માટે છે કે કેાઇ અનન્તપ્રદેશી સ્કન્ધમાં અનન્ત દેશ પણ ખની શકે છે, સ્કંધમા મળેલા નિવિભાગ અંશને સ્કંધ પ્રદેશ પણ કહે છે. અર્થાત્ જે પરમાણુ સ્કંધ મળે છે તે સ્કંધ પ્રદેશ કહે पाय छे, परम अणु परमाणु उवाय छे, अर्थात् मेवु चुहूगल द्रव्य भेना શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy