SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३४ प्रज्ञापनासूत्रे टीका-तत्रापि रूप्यजीवप्रज्ञापनायाः प्रथमोपात्तत्वेऽपि उक्तन्यायेन अन्यवक्तव्यतया प्रथमम् अरूप्यजीवप्रज्ञापनामेव प्ररूपयितुमाह-' से किं तं अरूवि अजीव पन्नवणा ? 'से' अथ, 'किं तं' किं तत्, का सा, 'अरूवि अजीवपन्नवणा?' अरूप्यजीवप्रज्ञापना ? भगवानाह–'अरूविअजीवपन्नवणा दस विहा पन्नत्ता' अरूप्यजीव प्रज्ञापना दशविधा-दशनकारा प्रज्ञप्ता , 'तं जहा धम्मत्थिकाए, धम्मस्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा' तद्यथा धर्मास्तिकायः, धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशाः, तत्र धर्मास्तिकायशब्दो व्युत्पाद्यते-स्वभावादेव गतिपरिणामपरिणतानां जीवानां पुद्गलानां च तत्स्वभावधारणाद् धर्मः, धर्मोहि तत्स्यभावपोषको भवति,अस्तयश्च प्रदेशा स्तेषां कायः-निकायः सङ्घात इत्यर्थः एपश्च प्रदेशसङ्घातः अस्तिकायपदार्थः, धर्मश्चासौ अस्तिकायश्चेति धर्मस्तिकायः -अवयविद्रव्यम्, अवयवीच अवयवानां तथाविधसङ्घातपरिणामविशेष एव, अवययकाए) आकाशास्तिकाय (आगासस्थिकायस्स देसे) आकाशास्तिकाय का देश (आगासाथिकायस्स पदेसा) आकाशास्तिकाय के प्रदेश (अद्धासमए) अद्धा काल ॥३॥ ____टीकार्थ-अरूपी-अजीव की प्रज्ञापना क्या है ? श्रीभगवान् उत्तर देते हैं-अरूपी अजीय प्रज्ञापना दश प्रकार की कही है । वह इस प्रकार है-धर्मास्तिकाय, धर्मास्तिकाय का देश, धर्मास्तिकाय के प्रदेश । यहां धर्मास्तिकाय का अर्थ-निरूपण करते हैं-स्वयं ही गति परिणाम में परिणत जीवों और पुद्गलों की गति में जो निमित्त कारण हो वह धर्मास्तिकाय कहलाता है । 'अस्ति' अर्थात् प्रदेश, उनका काय अर्थात् समूह या संघात अस्तिकाय । इस प्रकार अस्तिकाय शब्द का अर्थ हैं प्रदेशों का समूह । धर्मरूप अस्तिकाय धर्मास्तिकाय कहा जाता है। यह एक अवयविद्रव्य है। अवयवी अवयवों से भिन्न स्तियन देश (अधम्मत्थिकायस्स पदेसा) सास्तियन। प्रदेश (आगासथिकाए) मस्ति४ाय (आगासत्थिकायस्स देसे) मास्तियन हेश (आगासत्थिकायस्स पएसा) मास्तियन प्रह।। (अद्धासमए) मद्धा ॥ 3 ॥ ટીકાર્ય –અરૂપી અજીવની પ્રજ્ઞાપના દશ પ્રકારની કહી છે તે આ પ્રકારે છે—ધર્માસ્તિકાય, ધર્માસ્તિકાયને દેશ, ધર્માસ્તિકાયને પ્રદેશ અહીંયા ધર્માસ્તિકાયને અર્થ નિરૂપણ કરે છે સ્વયં પોતેજ ગતિ પરિણામમાં પરિણત છે અને पुगतानी तिमारे निमित्त ४।२९ खाय ते स्तिय पाय छे. 'अस्ति' અર્થાત્ પ્રદેશ તેમને કાય અર્થાત્ સમૂહ. ધર્મરૂપ અસ્તિકાય ધર્માસ્તિકાય શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy