SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे जाइकुलकोडिजोणिप्पमुहसयसहस्सा भवतीति मक्खायं' - द्वादशयोनि प्रवहाणि शतसहस्राणि - द्वादशयोनिकुलकोटिका लक्षा भवन्तीत्याख्यातं भगवता तीर्थकृता, अथ शिष्यवर्गानुग्रहाय द्वीन्द्रियप्रभृति खेचरान्तजीवानां जातिकुलकोटिशतसहसंख्याज्ञापिकां संग्रहगाथामाह 'सत् जाइकुलकोडिलक्ख नव अद्धतेरसाइ च । दसदसय होंति नबगा तह बारस चेव बोद्धव्वा' ॥१०७॥ सप्ताष्टौ जातिकुलको टिलक्षाणि नव अर्द्धत्रयोदशानि च । दश दश च भवन्ति नवका स्तथा द्वादश चैव बोद्धव्याः || एवञ्चात्र - द्वीन्द्रियाण्यारभ्य यथासंख्यं संख्यापदयोजना निम्नप्रकारेण कर्तव्या तथाहि - द्वीन्द्रियाणां सप्तजातिकुलकोटिलक्षाणि त्रीन्द्रियाणामष्टौ चतुरिन्द्रियाणां नव जलचरपञ्चेन्द्रियाणामर्द्ध त्रयोदशानि, चतुष्पदस्थलचरपञ्चेन्द्रियाणां दश, उरः परिसर्पस्थलचरपञ्चेन्द्रियाणां दश, भुजपरिसर्पस्थलचर पञ्चेन्द्रियाणां नव खेचरपञ्चेन्द्रियाणां दश जातिकुलकोटि लक्षाणि भवन्तीत्यवसेयम् । अथ खचर , अब शिष्यजनों के अनुग्रह के लिए द्वीन्द्रिय से लेकर खेचर तक के जीवों की योनियां एक साथ बतलाते हैं । उनकी संग्राहिका गाथा का अर्थ इस प्रकार है- 'द्वीन्द्रिय जीवों की सात लाख जातिकुलकोटि, त्रीन्द्रियों की आठ लाख, चतुरिन्द्रियों की नौ लाख, जलचरपंचेन्द्रियों की साढ़े बारह लाख, चतुष्पदस्थलचरपंचेन्द्रियों की दस लाख, उरपरिसर्प स्थलचरपंचेन्द्रियों की दश लाख, भुजपरिसर्पस्थलचर पंचेन्द्रियों की नौ लाख, खेचर पंचेन्द्रियों की वारह लाख जाति कुलकोटि हैं । गाथा में केवल संख्यासूचक पदों का प्रयोग किया है, अतएव उन्हें द्वीन्द्रियादि के साथ अनुक्रम से सम्बद्ध कर लेना चाहिए । હવે શિષ્યનાના અનુગ્રહ માટે દ્વીન્દ્રિયથી આરંભીને ખેચર સુધીના જીવાની યાનિયા એકી સાથે મતાવે છે. તેની સગ્રાહક ગાથાના અ` આ રીતે છે દ્વીન્દ્રિય જીવેાની સાત લાખ, જાતિકુલ કેટિ, ત્રીન્દ્રિયાની આઠ લાખ, ચાર ઇન્દ્રિયાવાળાની નવ લાખ, જલચર પંચેન્દ્રિયાની સાડા બાર લાખ, ચતુષ્પદ સ્થલચર પચેન્દ્રિયાની દશ લાખ, ઉર પરિસર્પ સ્થલચર પંચેન્દ્રિયા ની દશ લાખ, ભુજ પરિસ` સ્થલચર પંચેન્દ્રિયાની નવ લાખ ખેચર પચેન્દ્રિયાની ખાર લાખ, જાતિ કુલ કાટિ છે. ગાથામાં કેવળ સંખ્યા સૂચક પદ્માને પ્રયાગ કર્યો છે. તેથી જ તેઓના દ્વીન્દ્રિયાદિની સાથે અનુક્રમથી સમ્બન્ધ જોડી લેવા જોઇએ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy