SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.३३ परिसर्पस्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः ३९७ चासालिका 'जहन्ने णं अंगुलस्स असंवेज्जइभाग मित्ताए भोगाहणाए' जघन्येन अंगुलासंख्येयभागमात्रयाऽवगाहनया समुत्तिष्ठति, 'उकोसे णं वारस जोयणाईउत्कृष्टेन द्वादशयोजनानि अवगाहनया समुत्तिष्ठतीतिशेषः, 'तयणुरूवं च णं विक्खंभवाहल्लेणं भूमिं दालित्ताणं समुढेइ' 'तयणुरूवं च णं' तदनुरूपञ्च खलुद्वादश योजनप्रमाणदैर्ध्यानुरूपम् 'विक्खंवाहल्लेणं' विष्कम्मबाहल्येन-विष्कम्भश्च बाहल्यश्चेति विष्कम्भवाहल्यम, तेन, विष्कम्भः-आयामः विस्तारः, दैर्ध्यमित्यर्थः वाहल्यम्-स्थूलता ताभ्यामित्यर्थः 'भूमि' भूमि-पृथिवीम् ‘दालित्ता गं' विदार्य खलु 'समुढेइ' समुत्तिष्ठति-समूच्छिमरूपेण समुत्पद्यते चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यते सा चासालिका असन्नी' असंज्ञिनी अमनस्का भवति, संमूर्छिमत्त्वात्, 'मिच्छदिट्ठी' मिथ्यादृष्टि भवति सास्वादनसम्यक्त्वस्यापि तस्या अभावात्, अतएव-'अण्णाणी' अज्ञानिनी-ज्ञानरहिता सा भवति 'अंतोमुहुनाद्धाउया चेव कालं करेइ' अन्तर्मुहर्ताद्धायुष्कैव कालं करोति, इत्येवं रीत्या भगवान् आर्यश्यामः ग्रन्थान्तर्गत सूत्रमेव गौतमम्प्रति भगवत उक्तिरूपं पठित्वा आसालिकामुपसंहरति-से तं आसालिया' सा एषा-उपरि प्रदर्शिताआसालिका प्रज्ञप्ता, एतेन अत्र ग्रन्थान्तरेषु आसालिका प्रतिपादकं गौतमप्रश्न की अवगाहना से उत्पन्न होता है और उत्कृष्ट बारह योजन की अवनाहना से । उसका विष्कंभ (विस्तार) और बाहल्य (जाडाई) अवगाहना के अनुरूप होती है। वह चक्रवर्ती के स्कंधावार आदि के नीचे भूमि के अन्दर से निकलता है । वह आसालिका असंज्ञी होता है, मिथ्यादृष्टि होता है, अतएव अज्ञानी होता है। उसकी आयु अन्तमुहर्त मात्र होती है और इतने काल में ही मर जाता है । इस प्रकार भगवान् आर्यश्याम ने ग्रन्थ के अन्तर्गत सूत्र को गौतम के प्रति भगवान् की उक्ति के रूप में कथन किया है । अब आसालिया के विषय का उपसंहार करते हैं-यह आसालिका की प्ररूपणा हुई। ગાહનાથી ઉત્પન્ન થાય છે. અને ઉત્કૃષ્ટ બાર એજનની અવગાહનાથી. એને વિષ્ક્રભ વિસ્તાર અને બાહલ્ય (જાડાઈ) અવગાહનાના અનુરૂપ થાય છે. તે ચક્રવતીના સ્કંધાવાર આદિની નીચેની જમીનની અંદરથી નીકળે છે. તે આસાલિકા અસંજ્ઞી હોય છે. મિથ્યાદૃષ્ટિ હોય છે, એટલે જ તે અજ્ઞાની હોય છે. તેમનું આયુષ્ય અંતમુહૂર્ત માત્ર હોય છે. અને આટલા વખત માંજ મરી જાય છે. આ રીતે ભગવાન આર્ય સ્વામીના પ્રથમ આવેલા સૂત્રનું ગૌતમસ્વામીને ભગવાનની ઉક્તિના રૂપમાં કથન કરે છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy