SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.३२ समेदरथलचर पञ्चन्द्रियतिर्यग्योनिकाः ३८३ 'ससगा' - शशकाः, 'चित्तगा'-चित्रकाः, 'चिल्लगा'-चिल्लकाः, जे यावन्ने तहप्पगारा'-येऽपि चान्ये तथाप्रकाराः-एवं विधा भवन्ति तेऽपि सर्वे सनखपदा ज्ञातव्याः, प्रकृतमुपसंहनाह-'सेत्तं सणफया'-ते एते-पूर्वोक्ताः सनखपदाः प्रज्ञप्ताः 'ते समासओ दुविहा पण्णत्ता' ते-चतुष्पदाः समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः, 'तं जहा' तद्यथा, 'संमृच्छिमाय' गम्भववतिया य-संमृच्छिमाश्थ, गर्भव्युत्क्रान्तिकाच, 'तत्थ णं जे ते संमुच्छिमा'-तत्र खलु-तेषां मध्ये ये ते संमूच्छिमाश्चतुष्पदा भवन्ति 'ते सव्ये नपुंसका एव भवन्ति 'तत्थणं जे ते गन्भवक्कंतिया'-तत्र खलु-तेषां मध्ये ये चतुष्पदा गर्भव्युत्क्रान्तिका भवन्ति 'ते तिपिहा पण्णत्ता'-ते त्रिविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा, 'इत्थी' स्त्रियः 'पुरिसा'पुरुषाः, ‘णसगा' नपुंसकाश्च, 'एएसि णं' एतेषां-एतेषां पूर्वोक्तानाम 'एवमाइयाणं'-एवमादिकानाम् 'थलयरपंचिंदियतिरिवखजोणियाणं'- स्थलचर पश्चन्द्रियतिर्यग्योनिकानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानाम् 'दसजाइकुलकोडि जोणिप्पमुहसयसहस्सा' - दशजातिकुलकोटियोनिप्रमुखशतसहस्राणि - दशलक्षा जातिकुलकोटयः 'भवंतीति मक्खाय' भवन्तीति आख्यातं तीर्थकृभिः, प्रकृतमुपसंहन्नाह-'से तं चउप्पयथलयरपंचिंदियतिरिक्ख जोणिया'-ते एते चतुष्पदस्थलचरपश्चेन्द्रियतिर्यग्योनिकाः प्रज्ञप्ताः ॥सू० ३२॥ खरगोश, चित्ता, चिल्लक, तथा इसी प्रकार के जो अन्य हैं। यह सनखपदों की प्ररूपणा हुई। ___ वे चतुष्पद जीव संक्षेप से दो प्रकार के हैं ।, यथा-संमूर्छिम और गर्भज । इनमें जो संमूर्छिम हैं, वे सब नपुंसक ही होते हैं और इनमें जो गर्भज हैं, वे तीन प्रकार के हैं-स्त्री, पुरुष और नपुंसक । इत्यादि इन स्थलचर पंचेन्द्रिय तिर्यचों के, जिनमें पर्याप्त और अपर्याप्त दोनों सम्मिलित हैं, दश लाख जाति कुलकोटि योनिप्रवह है, ऐसा तीर्थकरों ने कहा है। यह चतुष्पद पंचेन्द्रिय स्थलचर तिर्यंच जीवों की प्ररूपणा पूर्ण हुई ॥३१॥ જે બીજાં છે. આ સનખપદની પ્રરૂપણું થઈ. ચતુષ્પદ જીવ સંક્ષેપે બે પ્રકારના છે–જેમકે સંમૂર્ણિમ અને ગર્ભજ તેમાં જે સંમૂર્ણિમ છે તે નપુંસક હોય છે અને તેમાં જે ગર્ભજ છે તેઓ ત્રણ પ્રકારના છે, સ્ત્રી, પુરૂષ, અને નપુંસક, વિગેરે આ રીતે આ સ્થળચર પંચેન્દ્રિય તિર્યંચે કે જેમાં પર્યાપ્ત અને અપર્યાપ્ત બને સંમિલિત છે તે એની દશ લાખ જાતિકુલ કેટનિ પ્રવાહ છે. એમ તીર્થકરેએ કહ્યું છે. આ ચતુપાદ પંચેન્દ્રિય સ્થલચર તિયચ જીની પ્રરૂપણું પુરી થઈ છે સૂ. ૧૩૧ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy