SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. ३१ समेदजलचरपञ्चेन्द्रिय तिर्यग्योनिकाः ३७१ मत्स्याः प्रज्ञप्ताः ? भगवानाह - 'मच्छा अणेगविहा पण्णत्ता' - मत्स्या अनेकविधाः प्रज्ञसाः, 'तं जहा ' तद्यथा - 'सण्हमच्छा' श्लक्ष्ण मत्स्याः, 'खवल्लमच्छा' खवल्लमत्स्याः 'जुंगमच्छा' - जुङ्गमत्स्याः, 'विज्झटियमच्छा' - विज्झटितमस्याः 'हलिमच्छा' हलिमत्स्याः, 'मगरिमच्छा'-मकरीमत्स्याः, 'रोहियमच्छा:' 'रोहितमत्स्याः 'हलीसागरा' हलिसागराः 'गागरा ' - गागराः, 'वडा' - चटाः; 'वडगरा' - चटकराः 'गमया' - गजाः 'उसगारा' - उसगाराः 'तिमितिमिंगिला' - तिमितिमिङ्गिलाः, 'णका' - नका:, ' तंदुलमच्छा' - तन्दुलमत्स्याः, 'कणिकामच्छा' - कणिकमत्स्याः 'सालिसोत्थियामच्छा' शालिशस्त्रिकमत्स्याः, 'लंभणमच्छा' - लम्भनमत्स्याः, 'पडागा' - पताका: 'पडागाइपडागा' पताकातिपताकाः, 'जे यावन्ने तहप्पगारा' - येsपि चान्ये तथाप्रकाराः - एवंविधा जलचरा भवन्ति तेऽपि सर्वे मत्स्या अवगन्तव्याः, प्रकृतान् मत्स्यान् उपसंहरन्नाह - ' से तं मच्छा - ते एते उपर्युक्ता मत्स्याः प्रज्ञप्ताः, ते च लोकव्यवहाराद् अवगन्तव्याः । " अथोदेशक्रमप्राप्तान् कच्छपान प्ररूपयितुमाह-' से किं तं कच्छभा ?' - 'से' - अथ 'किं तं' के ते कतिविधा इत्यर्यः कच्छ्पाः प्रज्ञप्ता ? भगवानाह - 'कच्छमा दुविहा पण्णत्ता' - कच्छपा : द्विविधाः प्रज्ञप्ताः 'तं जहा' - तद्यथा - 'अट्ठि कच्छभाय, मंसकच्छमा य' - अस्थिकच्छपाश्च, मांसकच्छपाश्चेति, तत्र ये अस्थिबहुलाः विज्झदित मत्स्य, मकरी मत्स्य, रोहित मत्स्य, हलिसागर मत्स्य, गागर, चट, वटकर, गर्मज, उसगार, तिमि तिर्मिंगल, नक्र, तन्दुल मत्स्य, कणिक्का मत्स्य, शालिशस्त्रिक मत्स्य, लंभन मत्स्य, पताका, तथा पताकातिपताका इत्यादि प्रस्तुत का उपसंहार करते हैं - यह मत्स्यों की प्ररूपणा हुई । अब क्रम के अनुसार कच्छपों की प्ररूपणा करते हैं । कच्छप कितने प्रकार के हैं ? भगवान् ने उत्तर दिया- कच्छप दो प्रकार के कहे गए हैं- अस्थि भारीभत्स्य, रोडित भत्स्य, इसिसागर भत्स्य, गागर, वट वट१२, जल, उसगार, तिभितिभिगस, नई, तन्हुस भत्स्य, अशिआ भत्स्य, शांतिशस्त्रि भत्स्य લભન મત્સ્ય, પતાકા તથા પતાકાતિપતાકા ઇત્યાદિ, પ્રસ્તુતના ઉપસંહાર કરે છે--આ મત્સ્યાની પ્રરૂપણા થઈ. હવે ક્રમાનુસાર કચ્છપાની પ્રરૂપણા કરે છે— કચ્છપ કેટલા પ્રકારના છે? શ્રી ભગવાન ઉત્તર આપે છે કચ્છપ એ પ્રકારના છે—અસ્થિ કચ્છપ અને માંસ કચ્છપ જેમાં હાડકાની પ્રચુરતા હાય તે અસ્થિકચ્છપ અને જેમાં શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy