SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.२६ समेदत्रीन्द्रियजीवनिरूपणम् ३५५ पिशुकाः, 'सयवाइया'-शतपादिकाः, 'गोम्ही'-गोम्मयः, 'हत्थिसोडा'-हस्तिसौण्डाः, एते च औपयिकादय स्त्रीन्द्रियाः देशविशेषतो लोकतश्चावगन्तव्याः, नवरं गोम्हीपदेन कर्णसियालिया गृह्य ते इत्यबसेयम्, 'जे यावन्ने तहप्पगारा'येऽपि चान्ये तथाप्रकाराः, एवं विधाः जीवाः सन्ति ते सर्वे त्रीन्द्रियाः ज्ञातव्याः 'सव्वे ते संमुच्छिमा नपुंसगा' इति पूर्वोक्तवचनप्रामाण्यात् , 'ते समासओ दुविहा पण्णत्ता' ते त्रीन्द्रियाः, समासतः-संक्षेपेण द्विविधाः प्रज्ञप्ताः, 'तं जहा'-तद्यथा 'पज्जत्तगा य, अपज्जत्तगा य'-पर्याप्तकाश्च, अपर्याप्तकाश्च, 'एएसि गं'-एतेषां-त्रीन्द्रियाणाम् , 'एवमाइयाणां'-एवमादीनाम्-औपयिकप्रभृतीनाम् 'पज्जत्तापज्जत्ताणं'-पर्याप्तापर्याप्तादीनाम्, सर्वसंख्यया 'अट्ठलक्खकुलकोडिजोणिप्पमुहसयसहस्सा भवंतीति मक्खाय'-द्विलक्षकुलकोटियोनिप्रमुखशतसहस्राणि जातिकुलकोटीनां योनिप्रमुखाणि-योनिप्रवाहाणि शतसहस्राणि भवन्ति, अष्टौलक्ष जातिकुलकोटयो भवन्तीत्यर्थः, इत्याख्यातं तीर्थकृद्भिः, प्रकृतमुपसंहरन्नाह-'से तं तेइ दियसंसारसमावन्नजीवपण्णवणा'-सा एषा उपर्युक्ता त्रीन्द्रियसंसारसमापन्नजीवप्रज्ञापना प्रज्ञप्ता ॥सू० २६॥ और हस्तिसौण्ड, इन त्रीन्द्रिय जीवों को देशविशेष से और लोक से समझना चाहिए । गोम्ही का अर्थ 'कर्णसियालिया है। इनके अतिरिक्त अन्य जो इसी प्रकार के जीय हैं, उन सभी को त्रीन्द्रिय समझना चाहिए। __ ये त्रीन्द्रिय सभी जीव संमूछिम और नपुंसक होते हैं, क्योंकि पहले कहा जा चुका है कि सभी संमूछिम जीव नपुंसक होते हैं। ये त्रीन्द्रिय जीव दो प्रकार के हैं-पर्याप्तक और अपर्याप्तक । इन पर्याप्त और अपर्याप्त त्रीन्द्रिय जीवों के आठ लाख जाति कुलकोटियों के योनिप्रवाह होते हैं, अर्थात् आठ लाख जाति कुलकोटि हैं, ऐसा तीर्थ. करों ने कहा है अब प्रस्तुत का उपसंहार करते हैं-यह त्रीन्द्रिय संसारसमापन्न जीवों की प्रज्ञापना हुई ॥२६॥ - આ ત્રીન્દ્રિય અને દેશ વિશેષથી અને લોકવ્યવહારથી સમજવા જોઈએ આના સિવાય બીજા જે આ પ્રકારના જીવે છે. તે બધાને ત્રીન્દ્રિય સમજવા જોઈએ. આ ત્રીન્દ્રિય જીવ બધાજ સંમૂચ્છિમ અને નપુંસક હોય છે. કારણ કે પહેલા કહેવામાં આવ્યું છે કે બધાજ સંમૂર્ણિમ જી નપુંસક હોય છે. આ ત્રીન્દ્રિય જીવ બે પ્રકારના છે પર્યાપ્ત અને અપર્યાપ્ત આ પર્યાપ્ત અને અપર્યાપ્ત શ્રીન્દ્રિય જીવોના આઠ લાખ જાતિ કુલ કેટિને યોનિ પ્રવાહ હોય છે અર્થાત આઠ લાખ જાતિ કુલ કેટી છે. એમ તીર્થકરેએ કહ્યું છે. હવે પ્રસ્તુતને ઉપસંહાર કરે છે–આ ત્રિઈન્દ્રિય સંસાર સમાપન્ન જીવે ની પ્રજ્ઞાપના થઈ. એ સૂ. ૨૬ છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy