SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.२४ साधारणजीयलक्षणनिरूपणम् ३३५ 'साहारणमाणुपाण गहणं च । साहारणजीवाणं साहारणलक्खणं एवं' ॥९७॥ सर्योषामपि एकशरीराश्रितानां जीवानामुक्तप्रकारेण यत्-‘साहारण माहारो'साधारणम्-साधारणः, आहारः-आहारयोग्यपुद्गलोपादानम्, यच्च 'साहारणमाणुपाण गहणं च'-साधारणम् आनप्राणग्रहणम् प्राणापानयोग्यपुद्गलोपादानम्, एतस्य उपलक्षणतया यौ साधारणौ उच्छ्वासनिःश्वासौ च या च साधारणशरीरनिर्वृत्ति भवति 'एय'-एतत् ‘साहारणजीवाणं'-साधारणजीवानाम् 'साहारणलक्खणं'-साधारण लक्षणं प्रतिपत्तव्यम्, अथ यथा एकस्मिन् निगोदशरीरे अनन्तानां जीवानां परिणामः प्रतीतिपथमवतरति तथा प्ररूपयितुमाह-'जह अयगोली धंतो जाओ तत्ततवणिज्जसंकासो। सव्वो अगणिपरिणओ निगोय. जीये तहा जाण' ॥९८॥ 'जह' यथा 'अयगोलो'-अयोगोलकः 'धंतो'-ध्मातः सन् 'तत्ततवणिजसंकासो'-तप्ततपनीयसंकाशः-सतप्तसुवर्णसदृशः 'सव्वो'-सर्वः अशेषः 'अगणिपरिणओ'-अग्निपरिणतः 'जाओ' जातो भवति, 'तहा-तथा 'जाण'-निगोदजीवान् जानीहि, निगोदरूपेऽपि एकैकस्मिन् शरीरे तच्छरीरास्मकतया अनन्तान् जीवान् परिणतान् अवेहीत्यर्थः, तथा सति-'एगस्स दोण्ह तिण्डव संखिज्जाणव न पासिउं सका । दीसंति सरीराई निगोयजीवाणणं____एक शरीर में अश्रित साधारण जीवों का आहार भी साधारण ही होता है, प्राणापान के योग्य पुद्गलों का ग्रहण एवं श्वासोच्छ्वास भी साधारण ही होता है, यह साधारण जीवों का साधारण लक्षण समझना चाहिए। एक निगोद शरीर में अनन्त जीवों का परिणमन समझाने के लिए सूत्रकार उदाहरण देते हैं-अग्नि में खूब तपाया हुआ लोहे का गोला तप्त स्वर्ण के सदृश, सारा का सारा अग्निमय बन जाता है, उसी प्रकार निगोद जीवों को भी समझो। अर्थात् निगोद रूप एक शरीर में अनन्त जीवों का परिणमन होना समझ लेना चाहिए। इसी कारण એક શરીરમાં આશ્રિત સાધારણ જીવને આહાર પણ સાધારણ જ હોય છે. પ્રાણપાનને યોગ્ય પુદ્ગલેનું ગ્રહણ અને શ્વાસેચ્છવાસ પણ સાધારણ જ હોય છે. આ સાધારણ નું સાધારણ લક્ષણ સમજવું જોઈએ. એક નિગોદ શરીરમાં અનન્ત જીવોનું પરિણમન સમજાવવા માટે સૂત્રકાર ઉદાહરણ આપે છે–અગ્નિમાં ખૂબ તપેલે લેઢાને ગેળ તપાવેલ સેનાના સરખ, આખે આ અગ્નિમય બની જાય છે, એ જ પ્રકારે નિગોદ જીને પણ સમજે. અર્થાત્ નિગદ રૂપ એક શરીરમાં, અનન્ત જેનું પરિણમન થવું તે સમજી લેવું જોઈએ. કારણ -એક, બે, ત્રણ સંખ્યાત અને “વા શબ્દથી અસંખ્યાત નિગદ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy