SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.२४ साधारणजीवलक्षणनिरूपणम् ३३३ असंख्येयाः, अपर्याप्तकानां साधारणानामनन्ताः ॥८॥ एतैः शरीरैः प्रत्यक्षं ते प्ररूपिताः जीवाः । सूक्ष्मा आज्ञाग्राह्याः, चक्षुः स्पर्श न ते यन्ति ॥९॥ ये चान्ये तथा प्रकारास्ते समासतो द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाथ तत्र खलु ये ते अपर्याप्तकास्ते खलु असंप्राप्ताः । तत्र खलु ये ते पर्याप्तका स्तेषां खलु वर्णादेशेन गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्राग्रशो बिधानानि, संख्येयानि योनिप्रमुखशतसहस्राणि । पर्याप्तकनिश्रया अपर्याप्तका व्युत्क्रामन्ति, यत्रैकस्तत्र स्यात् संख्येयाः, स्यात् असंख्येयाः, स्यात् अनन्ताः । एतेषां खलु इमा गाथा अनुगन्तव्याः, तद्यथा-'कन्दाश्च कन्दमूलानि च, वृक्षमूलानि-इतिचापराणि । गुच्छाश्च गुल्मा वल्ल्यश्च, वेणुका स्तृणानि च ॥१॥ पद्मम् उत्पलं शृङ्गाटं हडश्च शैवालः कृष्णकं पनकः । अवकश्च कच्छ भाणी कन्दुक्कः एकोन विंशतितमः त्वकू-छल्ली-प्रयालेषु च, पत्र-पुष्प-फलेषु च । मूलाऽग्र-मध्य-बीजेषु, योनिः कस्यापि कीर्तिता ॥३॥' ते एते साधारणशरीरवादखनस्पतिकायिकाः ॥ त एते साधारणशरीरवनस्पतिकायिका । त एते बादरवनस्पतिकायिकाः । त एते वनस्पतिकायिकाः। त एते एकेन्द्रियाः ॥सू०२४॥ टीका-अथ साधारणजीवप्रस्तावात् तल्लक्षणं प्ररूपयितुमाह-समयं वकताणं समयं तेसिं सरीर निव्वत्ती । समयं आणुग्गहणं समयं ऊसासनीसासो।९५॥ इक्कस्स उ जं गहणं बहूण सहारणाण तं चेव । जं बहुयाणं गहणं समासो तंपि इक्कस्स' ९६॥ 'समय' समकम्-युगपत् 'वक्ताण'-व्युत्क्रान्तानाम् उत्पन्नानां (पत्तेया) प्रत्येक वनस्पति जीव (पनत्ता) पर्याप्त (पयरस्स) प्रतरघन किये के (असंखभागमित्ता उ) असंख्यातवें भाग मात्र (लोगा. संग्या) अपर्याप्त के असंख्य लोक प्रमाण (पज्जत्तयाण साहारणमणता) पर्याप्त साधारण जीवों का परिमाण अनन्त लोक है। ___(एएहिं) इन पूर्वोक्त (सरीरेहिं) शरीरों से (पच्चक्खं) प्रत्यक्ष (ते) वे (परूधिया) प्ररूपे (जीव) जीव (सुहुमा) सूक्ष्म (आणागिज्झा) जिनाज्ञा से ग्राह्य हैं (चक्खुप्फासं न ते इंति) वे आंख से नहीं दिखाई देते॥२४॥ (पत्तेया) प्रत्ये४ वनस्पति ७५ (पज्जत्ता) पति (पयरस्स) प्रत२ धन परेसाना (असंखभागमित्ताउ) मसण्यातमा लागी भजीने (लोगा संखा) अपर्यासन। २५ ४ प्रमाण (पज्जत्तयाण साहारण मणंता) ५यति साधारण જીનું પરિમાણ અનન્ત લેક છે ___(एएहिं) से पूर्वोत (सरीरेहिं) शरीराथा (पचक्खं) प्रत्यक्ष (परूबिया) ५३५या (जीवा) ०५ (सुहुमा) सूक्ष्म (आणागिज्झा) शाथी पाहा छ (चक्खु. प्फास न ते इंति) तो मामाथी हेमा शाता नथी. ॥ सू० २४ ॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy