SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ स.१९ सभेदयनस्पतिकायनिरूपणम् २८१ भवति, तथैव-'सतपुप्फी'-शतपुष्पी-बुद्धिवर्द्धिनीरूपेण प्रसिद्धा लघुतृणविशेषरूपा हरितपत्रादि युक्तत्वात् हरितपदेन व्यपदिश्यते, एवम्-'इंदीवरेय तहा' इन्दीवरम् नीलकमलं हरितपत्रादि शालित्वाद् हरितपदेन व्यपदिष्टं भवति, एवमेव-'जे यावन्ना तहप्पगारा' ये चाप्यन्ये, तथाप्रकाराः एवंविधा भवन्ति ते सर्वेऽपि हरितपदेन व्यपदेष्टुं शक्यन्ते, प्रकृतं हरितमुपसंहरबाह-'से तं हरिया' ते एतेपूर्वोक्तास्त्रिंशद्देदा हरिताः प्रज्ञप्ताः । मूलम्-से किं तं ओसहीओ ? ओसहीओ अणेगविहाओ पण्णत्ताओ, तं जहा-साली१ वीहीर गोहुम३, जव४ जवजवा५ कलमसूरह तिल७ मुग्ग८ मास९, निप्फाव१० कुलत्थ११ आलिंसं. दग१२ सतीण१३ पतिमंथग१४। अयसी१५ कुसुंभ१६कोदव११, कंगूर८ रालगवरदृ१९ साम२० कोदूसा २१सण२२ सरीसव२३ म्लगबीया२४ । जे यावन्ना तहप्पगारा से तं ओसहीओ।१०। छाया-अथ कास्ता औषधः ? औषधयोऽनेकविधाः प्रज्ञप्ताः, तद्यथा-शालिः१ बीहिः२ गोधूमम् ३ यवाः४ यवयवाः५ कल ६-मसूर७-तिल-८ मुद्९-माष१० निष्पाव११ कुलत्था१२-ऽऽलिसंदा१३-सतीण१४- पलिमन्था २५ अतसी २६ कुसुम्भ१७ कोद्रवौ१८ कगू१९ रालक२० श्यामाक२१ को शाः२२। शण२३सर्पप२४ मूलकबीजानि२५, याश्चान्या स्तथाप्रकाराः। ता एता औषधयः ।१०। इनके अतिरिक्त अन्य भी जो इसी प्रकार के होते हैं वे हरित कहे जाते हैं । अब उपसंहार करते हैं-यह हरित की नरूपणा हुई। हरित के तीस भेदों का यहां नामोल्लेख किया गया है। शब्दार्थ-(से किं तं ओसहीओ) ? ओषधियां कितने प्रकार की हैं ? (अणेगविहाओ) अनेक प्रकार की (पण्णत्ताओ) कही हैं (तं जहा) वे इस प्रकार हैं (साली) शालि, (चीही) व्रीहि (गोहुम) गोधूम, (जच) जौ, આ ઉપર કહેવામાં આવેલ વનસ્પતિ સિવાય બીજા પણ જે આવી જાતના હોય તે બધાં હરિત કહેવાય છે. હવે ઉપસંહાર કરે છે આ હરિતની પ્રરૂપણ થઈ. હરિતના ત્રીસ ભેદો ને અહીં નામોલ્લેખ કર્યો છે. शहाथ-(से कि तं भंते ! ओसहीओ) भगवन् औषधियो टसा असानी छ. (ओसहीओ) औषधियो (अगेगविहा) मने प्र४।२नी (पण्णत्ताओ) ४४ी छ (त जहा) तसा सारे छ (साली) सण (वीही) प्रीड (गोहूम) घ (जव) ४५ प्र० ३६ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy