SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.१९ सभेदवनस्पतिकायिकनिरूपणम् २७९ 'पोरग' पर्वकम्-इदमपि तृणविशेषरूपं हरितपत्रादि युक्तत्वात् हरितपदव्यवहर्तव्यं भवति, एवम्-'मज्जारयाई' मारकादि, तृविशेषरूपं हरितपत्रादि विशिष्टत्वात् हरितपदेन व्यवह्रियते, 'बिल्लीय' विल्वी च-इयमपि बिल्वपदवाच्या हरितपत्रफलादि युक्तत्वात् हरितपदेन व्यवह्रियते, एवमेव 'पालक्खा' पाल्यङ्का--तूणविशेषरूपा हरितपर्णादि शालित्वात् हरित पदव्यवहर्तव्या भवति एवमेव 'दगपिप्पलीय दव्वी सोत्तिय साए तहेव मंडुकी । मूलग सरिसव अंबिल सासए जियंतए चेव' ॥३८॥ 'दगपिप्पलीय-दकपिप्पली च तृणविशेषरूपा हरितपत्रादि विशिष्टत्वात् हरितपदेन व्यवह्रियते, एवम्-'दबी'-दर्वी, इयमपि तृणविशेषरूपा हरित. पत्रादि युक्तत्वात् हरितपदेन व्यवह्रियते, एवम्-'सोत्तिग'-सौत्रिकम् इदमपि तृणविशेषरूपम्, हरितपत्रादि युक्तत्वात हरितपदवाच्यं भवति, एवम्-'साए'-- शाकम्-वास्तूकप्रभृति हरितपर्णादि विशिष्टत्वाद् हरितपदवाच्यं भवति, 'तहेव' तथैव-'मंडुक्को'-माण्डूकी-तृणविशेषरूपा हरिताकारत्वात् हरितपदेन व्यवह्रियते, तथा 'मूलग' मूलकम्-हरितपत्रविशिष्टखात् हरितपदवाच्यं भवति, तथा 'सरिसव' सर्षपः प्रसिद्ध एव, अयमपि हरितपत्रादि विशिष्टत्वात् हरित उच्यते, एवम् - 'अंविल'-अम्लम्-हरितपत्रकारयुक्तत्वात् हरितपदेन व्यपदिश्यते, तथैव से हरित कहलाते हैं । बिल्बी को भी हरित पत्रों और फलों से युक्त होने के कारण हरित कहते हैं । इसी प्रकार पालका अर्थात् पाल्पंक भी हरे पत्तों आदि वाला होने से हरित कहा गया है । दकपिप्पली एक प्रकार का तृण है जो हरे पत्तों आदि से युक्त होने के कारण हरित है । दर्वी भी एक तरह का तृण है और हरित पत्र आदि से युक्त होने से हरित कहलाती है। इसी प्रकार सौत्रिक, साए अर्थात् शाक, मंडुक्की, मूलक, सरिसय अर्थात् सर्षय, अम्ल, साकेत, जीवातक यह भी हरे पत्तों आदि से युक्त होने के कारण हरित शब्द से कहे गए हैं। | બિટવી પણ હરિત પાંદડાં અને ફળ યુક્ત હોવાને કારણે હરિત જ કહેવાય છે. એ જ રીતે પાલિકા અર્થાત્ પાટ્યક પણ લીલાં પાંદડા વિગેરે હોવાને કારણે હરિત કહેવાયાં છે. દકપિપ્પલી એક જાતનું ઘાસ છે જે લીલા રંગના પાંદડાંઓથી યુક્ત હોવાના કારણે હરિત કહેવાય છે. દેવી પણ એક જાતનું ઘાસ છે. અને તે પણ લીલાં પાંદડાંવાળું હોવાને કારણે હરિત કહેવાય છે. એજ રીતે સૌત્રિક, સાએ અર્થાત્ શાક, મંડુકકી, મૂલક, સરસવ, અસ્લા સાકેત, જવાન્તક આ પણ લીલાં પત્તાં વાળી હવાને કારણે હરિત શબ્દથી પ્રવેગ થાય છે. એમ સમજવું જાઈએ. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy