SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका प्र. पद १ सू.१९ समेदवनस्पतिकायनिरूपणम् २५५ आमलकः पनसः, दाडिमः, अश्वत्थः, उदुम्बरः, वटश्च । 'णग्गोह णंदिरुक्खे पिप्परी सयरी पिलुरुक्खेय । काउंवरि कुत्थुभरि बोद्धव्या देवदालीय ॥१६॥ न्यग्रोधः, पिप्पली, शतरी, प्लक्षवृक्षश्च । कादम्बरिः, कुस्तुम्भरिः, बोद्धव्यो देव दालिश्च ॥१६॥ 'तिलए लउए छत्तोह सिरीस सत्तवन्न दहिवन्ने । लोद्धधव चंदणज्जुणणीमे कुडए कयंबेय' ॥१७॥ तिलकः, लवकः, शिरीषः, सप्तपर्णः, दधिपर्णः, । लोद्ध धव चन्दनार्जुननीपाः कुटजः कदम्बश्च । एतेषाञ्च अस्तिकादि कदम्बान्तानां बहुबीजकवृक्षाणां मध्ये केचिद् विल्वादयोऽतिप्रसिद्धाः, केचिद् अस्थिकादयो देशविशेषे प्रसिद्धाः तथैव 'जे यावन्ने तहप्पगारा' ये चाप्यन्ये तथा प्रकाराः-एवं-विधाः वृक्षाः सन्ति तेऽपि सर्वे बहुवीजका अवगन्तव्याः, 'एएसि णं मूला वि असंखेजजीविया' एतेषां खलु-पूर्वोक्त बहुवीजकवृक्षाणां खलु मूलान्यपि असंख्येयजीवात्मकानि भवन्ति, एवमेव तेषां बहुबीजकानां वृक्षाणाम् वृक्ष अनेक प्रकार के कहे हैं। वे इस प्रकार हैं-अस्थिक, तिन्दुक (तेदू) कपित्थ (कवीठ) अम्बाडग, मातुलिंग (विजौरा), विल्य (विल) आमलक, पनस, दाडिम, अश्वत्थ, उदुम्बर, वट, न्यग्रोध, नन्दिवृक्ष, पिप्पली, शतरी, प्लक्ष, कादुम्बरि, कुस्तुम्भरि, देवदाली, तिलक, लवक (लकुच), छत्रोपग, शिरीष, सप्तपर्ण, दधिपर्ण, लोध्र, धय, चन्दन, अर्जुन, नीप, कुरज और कदम्ब । ____ अस्थिक से लेकर कदम्ब तक जो बहुबीजक वृक्ष बतलाए गए हैं, इनमें बिल्व आदि कोई-कोई तो बहुत प्रसिद्ध हैं एवं अस्थिक आदि कोई-कोई किसी खास प्रदेश में प्रसिद्ध हैं। इसी प्रकार के जो अन्य वृक्ष हैं, उन सब को भी बहुबीजक ही समझना चाहिये । इन बहुबीजक वृक्षों के मूल भी असंख्यात तमा मा ४ारे छे-अस्थि, तिन्हु, पित्थ, 441391, भातुमिमीन (म, २ini, पनस, 3म, २५श्वत्थ, ५२-१२31, 43, न्यग्रोध, नन्हिवृक्ष, (५५, शतरी, क्ष, पामरी, ४६मरी, अस्तुभारी, हेवहाली, तिसर, १४, छत्री, २ि२१५, सा६, धिपाणु, ध, घर, चन्दन, मना नी५, टन, अने ४४५. અસ્થિથી આરંભીને કદમ્બ સુધીના જે બહબીજક વૃક્ષ બતાવ્યાં છે તેઓમાં બિંભવ આદિ કઈ કઈ તે બહુ જ પ્રસિદ્ધ છે, અને અસ્થિક આદિ કઈ કઈ કઈ ખાસ પ્રદેશમાં પ્રસિદ્ધ છે. આવી જાતનાં જે બીજાં વૃક્ષે છે, એ બધાંયને બહુ બીજક જાણવા જોઈએ. આ બહુ બીજક વૃક્ષના મૂળ પણ અસંખ્યાત જીવાત્મક હોય છે. એના શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy