SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५४ प्रज्ञापनासूत्रे स्कन्धा अपि, त्वचोऽपि, शाला अपि, प्रवाला अपि, प्रत्येकमसंख्येय प्रत्येक शरीर जीवात्मका भवन्ति, तत्र-मूलानि-कन्दस्याधस्ताद भूमेरन्तः प्रसरदभागरूपाणि, तेषा मुपरिकन्दा लोकप्रसिद्धाः, स्कन्धाः-शाखामूलस्थानानि स्थूलानि, त्वचः-वल्कलानि, शालाः-शाखाः, प्रवाला:-पल्लवाकरा इत्यर्थः, 'पत्ता पत्तेय जीविया' एकास्थिकपूर्वोक्तवृक्षविशेषाणां पत्राणि प्रत्येक जीवकानि भवन्ति, तेषाम् एकैकं पत्रम्-एकैकेन जीवेनाधिष्ठितम् इत्याशयः, 'पुप्फा अणेगजीविया' पुष्पाणि एकास्थिक पूर्वोक्तवृक्षविशेषाणां प्रसूनानि, अनेकजीवकानि भवन्ति, तत्र प्रतिपुष्पपत्रं जीवसभावात्, 'फला एगट्टिया' एकस्थिकपूर्वोक्तवृक्षविशेषाणां फलानि एकास्थिकानि-एकबीजकानि भवन्ति, प्रकृतमुपसंहरनाह-'से तं एगट्ठिया'ते एते-पूर्वोक्ता वृक्षविशेषाः एकास्थिका:-एकबीजकाः प्रज्ञप्ताः इत्याशयः । अथ बहुबीजकवृक्षभेदान् प्ररूपयितुमाह-'से किं तं बहुबीयगा?' 'से' अथ 'किं तं'-के ते, कतिविधा इत्यर्थः, बहुबीजका:-बहूनि-अनेकानि बीजानि येषां ते बहुबीजकाः प्रज्ञप्ताः ? भगवानाह-'बहुवीयगा अणेगविहा पण्णत्ता' बहवीज का वृक्षाः, अनेकविधाः-नानाप्रकारकाः प्रज्ञप्ताः, तानेव गाथात्रयेणाह'तं जहा-अत्थिय तेंदुकविढे अंबाडगमाउलिंग-विल्लेय । आमलग फणिसदालिम आसोठे उंबर वडे य' ॥१५॥ ___ तद्यथा-अस्थिकः, तिन्दुलः, कपित्यः, अम्बाडगः, मातुलिङ्गः बित्यश्च । के पत्ते प्रत्येकजीव होते हैं अर्थात् एक-एक पत्ते में एक-एक जीव होता है। मगर उनके पुष्पों में अनेक जीव होते हैं। इनके फल एकअस्थि (गुटली) वाले होते हैं। उपसंहार करते हैं-यह एकास्थिक वृक्षों की प्ररूपणा हुई। अब बहुबीजक वृक्षों को प्ररूपणा करते हैं-जिनके एक फल में अनेक चीज होते हैं, वे वृक्ष बहुबीजक कहलाते हैं । प्रश्न किया गया है कि बहबीजक वृक्ष कितने प्रकार के हैं ? भगवान् ने उत्तर दिया-बहुबीजक જીવ વૃક્ષના પાંદડાં પ્રત્યેક જીવ હોય છે અર્થાત્ એક એક પાંદડામાં એક એક જીવ હોય છે. પરંતુ તેના પુપમાં અનેક જીવ હોય છે. તેઓના ફળ એક અસ્થિ વાળાં હોય છે. ઉપસંહાર કરે છે–આ એકાસ્થિક વૃક્ષની પ્રરૂપણ થઈ હવે બહુબીજ વૃક્ષની પ્રરૂપણા કરે છે જેના ફળમાં અનેક બીજ હોય છે, તે વૃક્ષે બહુ બીજક કહેવાય છે. પ્રશ્ન પુછાય છે કે બહુ બીજક વૃક્ષ કેટલા પ્રકારના કહેલા છે? શ્રી ભગવાને ઉત્તર આપ્યો-બહુ બીજક વૃક્ષ અનેક પ્રકારના કહ્યા છે શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy