SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र, पद १ सू.१८ वनस्पतिकायिकजीयमेदनिरूपणम् २४५ एकमेकं जीवम्प्रति गतं-प्रत्येकम्, प्रत्येकं शरीरं येषां ते प्रत्येक शरीराः ते च बादरवनस्पतिकायिकाश्चेति प्रत्येकशरीरबादरवनस्पतिकायिकाः, समानंतुल्यं प्राणाधुपमोगं यथास्या तथा, आ-समन्तात्, अनन्तानाम् प्राणिनां धारणं संग्रहणं येन तत् साधारणं साधारणशरीरारते च ते बादरवनस्पतिकायिकायेति साधारणशरीरयादबनस्पतिकायिकाः, इत्यर्थः, चकारद्वयेन उभयत्रापि स्वगनानेक भेदाः सूच्यन्ते, (सू० १८॥ मूलम्-से किं तं पत्तेय सरीर बायरवणस्सइकाइया ? पत्तेय सरीरबायरवणस्सइकाइया दुवालसविहा पण्णत्ता, तं जहा'रुक्खा१, गुच्छा२, गुम्मा३, लया य४ वल्ली य५ पब्वगा चेव। तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्या'१॥ छाया--अथ के ते प्रत्येकशरीरबादरवनस्पतिकायिकाः ? प्रत्येकशरीरबादर वनस्पतिकायिकाः द्वादश विधाः प्रज्ञताः, तद्यथा-'वृक्षाः१ गुच्छा२ गुल्मानि३ लताथ४ वल्लयश्च५ पर्यगाथैव ६ । तृण७ वलय८ हरितौ९ षधि१० जलरुह११ कुहणाश्च १२ बोद्धन्या ॥१॥ ऐसे बादर वनस्पतिकायिक प्रत्येक शरीर बादर वनस्पतिकायिक हैं। जिन अनन्त जीवों का एक ही शरीर हो और समान श्वासोच्छ्यास आदि हो वे सघारण शरीर बादर वनस्पतिकायिक कहे गए हैं । दोनों जगह 'य' पद का प्रयोग यह सूचित डरता है कि इन दोनों के भी अनेक अवान्तर मेद हैं ॥१८॥ शब्दार्थ-(से किं तं पत्तेयसरीर बायरवणस्सइकाइया) प्रत्येकशरीर જે વનસ્પતિકાયિક જીવોના શરીર પ્રત્યેક હોય છે–અલગ અલગ હોય છે. તેઓ પ્રત્યેક શરીર કહેવાય છે. અર્થાત્ એક શરીરમાં એક જીવ હોય, તેવા બાદર વનસ્પતિકાયિક પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક છે. જે અનંત નું એક જ શરીર હોય અને સમાન શ્વાસોચ્છવાસ આદિ હોય તેઓ સાધારણ શરીર બાદર વનસ્પતિ કાયિક કહેલા છે, અને જગ્યાએ (૨) પદને પ્રયોગ એમ સૂચિત કરે છે કે આ બન્નેના જ અનેક અવાન્તર ભેદ છે. એ સૂ. ૧૮ છે शहाथ —(से कि तं पत्तेयसरीरबायरवणस्सइकाइया) प्रत्ये शरी२ मार वनस्पति य ७५ ॥ ४१२ना छ (पत्तेय सरीरबायरयणस्सइकाइया) प्रत्ये: शरी२ ॥४२वनस्पतिय४ । (दुवालस विहा) मा२ २ना (पण्णत्ता) ४ा छ (तं जहा) तेस। २॥ प्रा२ना छे. (१) (रुक्खा) वृक्ष (२) (गुच्छ) शु२७ (3) (गुम्मा) गुम (४) (लयाय) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy