SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू १७ वायुकायिकजीयमेदनिरूपणम् २३९ सूक्ष्मवायुकाश्च, प्रकृतमुपसंहरन्नाह- से तं मुहुमवाउकाइया' ते एते-उपर्युक्ताः, सूक्ष्मवायुकायिकाः प्रज्ञप्ताः, अथ बादरवायुकायिकभेदान् पृच्छति-'से किं तं पायरयाउकाइया?' 'से' अथ 'किं तं' के ते कतिविधा इत्यर्थः बादरवायुकायिकाः प्रज्ञप्ताः ? भगवानाह-'बायरवाउकाइया अणेगविहा पण्णत्ता' बादरवायुकायिकाः, अनेकविधा:-नानाप्रकारकाः, प्रज्ञप्ताः, 'तं जहा-पाईणवाए, पडीणवाए, दाहिणयाए, उदीणवाए, उड़वाए, अहोवाए, तिरियवाए, विदीसीबाए, वाउभामे, पाउकलिया, वायमंडलिया, उक्कलियावाए, मंडलियावाए, गुंजावाए, झंझावाए, संपट्टवाए, तणुवाए, सुद्धवाए' 'तं जहा'-तद्यथा-'पाईणवाए' प्राचीनवातःपूर्ववायुः, यः प्राच्या दिशः समागच्छति स इत्यर्थः, 'पडीणवाए'-प्रतीचीन पातः पश्चिमवातः यः प्रतीच्या दिशः समागच्छति स इत्यर्थः, 'दाहिणवाए' दक्षिणयातः, 'उदीणवाए' उदीचीनवातः 'उड्वाए' अर्ध्वयातः, ऊर्ध्वमुद्गच्छन् यो याति स इत्यर्थः 'अहोवाए' अधोवातः, अधोगच्छन् यो वाति स इत्यर्थः, 'तिरियवाए'-तिर्यग्यातः-तिरश्चीनवातः 'विदीसीवाए' विदिग्वातः, यो विदिग्भ्यो वाति स इत्यर्थः 'वाउब्भामे'-बातोद्मामः-अनवस्थितवातः, अव्यवस्थितसूक्ष्मवायुकायिक जीव भी दो प्रकार के हैं। वे इस प्रकार हैं-पर्याप्तक और अपर्याप्तक । यह सूक्ष्म वायुकायिकों की प्रज्ञापना हुई। ___ अब बादरवायुकायिक जीवों के विषय में प्रश्न है कि बादर वायुकायिक जीव कितने प्रकार के हैं ? भगवान कहते हैं-बादर वायुकायिक जीव अनेक प्रकार के कहे हैं, यथा-पुरविया वायु, जो पूर्व दिशा से आती है, पश्चिमी वायु, जो पश्चिम से आती है, दक्षिणवायुदक्षिणी हया, इसी प्रकार उत्तरी वायु, ऊपर की ओर बहने वाली वायु, नीचे की ओर बहने वाली वायु, तिछी वहने वाली वायु, विदिशाओं से आने वाली वायु, अनियत-अव्यवस्थित वायु, समुद्र के समान वातोતેઓ આ પ્રકારના છે–પર્યાપ્તક અને અપર્યાપ્તક આ સૂક્ષમ વાયુકાયિકોની પ્રજ્ઞાપના થઈ. હવે બાદર વાયુકાયિક જીવના વિષયમાં પ્રશ્ન કરે છે કે બાદર વાયુકાયિક જીવ કેટલા પ્રકારના છે? શ્રી ભગવાન કહે છે-આદર વાયુકાયિક જીવે અનેક પ્રકારના કહેલા છે. તેઓ આ પ્રકારે છે– પત્ય વાયુ જે પૂર્વ દિશાથી આવે છે. પશ્ચિમીવાયુ-જે પશ્ચિમથી આવે છે, દક્ષિણવાયુ દક્ષિણની હવા એજ રીતેઉત્તરને વાયુ, ઉપર તરફ વાતે વાયુ, નીચેની તરફ વહેતાં વાયુ, તિર્યફ વહેતે વાયુ, વિદિશાએથી આવવાવાળ વાયુ અનિયત–અવ્યવસ્થિત વાયુ, સમુદ્રના સમાન વાતેત્મલિકા (જાઓ) શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy