SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू. १२ जीवप्रज्ञापना १९७ तथाविधा स्तेषां प्रज्ञापना २, 'ते इंदियसंसारसमावण्ण जीवपण्णवणा' त्रीन्द्रियसंसारसमापन्न जीवप्रज्ञापना - त्रीणि स्पर्शनरसनाप्राणस्वरूपाणि इन्द्रियाणि येषां ते त्रीन्द्रियाः- पिपीलिका - मत्कोटिकायुकामुत्कुणादयः, ते च ते संसारसमापन - जयाचेति तथाविधा स्तेषां प्रज्ञापना३, 'चउरिंदिय संसारसमावण्णजीवपण्णवणा' चतुरिन्द्रियसंसार समापन जीवप्रज्ञापना- चत्वारि स्पर्शनरसनाघ्राणचक्षुः स्वरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रिया:-- दंशमशक मक्षिकादयः, ते च ते संसारसमापन्नजीवाश्चेति - तथाविधा स्तेषां प्रज्ञापना४, 'पंचिदियसंसारसमावण्ण जीवपण्णवणा' पञ्चेन्द्रिय संसारसमापन्न जीवप्रज्ञापना - पञ्च स्पर्शनरसना घ्राणचक्षुः स्वरूपाणि इन्द्रि याणि येषां ते पञ्चेन्द्रियाः- मनुष्यगोमहिषादयः, ते च ते संसारसमापन्नजीवावेति तथाविधाः, तेषां प्रज्ञापना, इन्द्रियाणि च द्विधा, द्रव्येन्द्रियाणि भावेन्द्रियाणि च, तत्र - द्रव्येन्द्रियाणि निरृत्युपकरणरूपाणि तानि च स्पर्शनादीनि प्रसिद्धान्येव सन्ति, भावेन्द्रियाणि, क्षयोपशमोपयोगरूपाणि तानि चानियतानि । तथाहियेषामेकं बाह्यं द्रव्येन्द्रियं स्पर्शनलक्षणमस्ति ते एकेन्द्रिया व्यपदिश्यन्ते येषां द्वे ते द्वन्द्रियाः येषां त्रीन्द्रियाणि ते त्रीन्द्रियाः येषां चत्वारि ते चतुरिन्द्रियाः, येषां पूर्वोक्तानि पञ्च इन्द्रियाणि सन्ति ते पञ्चेन्द्रियाः व्यपदिश्यन्ते ॥ सू०१२ ॥ 9 मूलम् - से किं तं एगिंदिय संसारसमावन्नजीवपन्नरणा ? एगिंदियसंसारसमावन्न जीवपन्नवणा पंचविहा पन्नत्ता, तं जहाहैं, वे चिउंटी मत्कुण आदि जीव त्रीन्द्रिय कहलाते हैं। जिन्हें स्पर्शन, रसना, घाण और चक्षु, ये चार इन्द्रियां प्राप्त हैं, वे डांस, मच्छर, मक्खी आदि जीव चतुरिन्द्रिय कहलाते हैं । जिन को स्पर्शन, रसना, घाण, चभ्रु और श्रोत्र, ये पांचों इन्द्रियां होती हैं, वे पंचेन्द्रिय कहलाते हैं । मनुष्य गाय, भैंस, देव, नारक आदि पंचेन्द्रिय संसारी जीव हैं। एकेन्द्रिय जीवों की प्ररूपणा एकेन्द्रिय संसारसमापन्न जीव प्रज्ञापना कहलाती है । इसी प्रकार पांचो प्रकार की प्रज्ञापना का अर्थ समझलेना चाहिए | सू० १२॥ 1 જે જીવાની સ્પર્શી, રસના ઘ્રાણુ અને ચક્ષુ આ ચાર ઇન્દ્રિયે મળેલી छे ते डांस, भच्छर, भाजी, विगेरे लब चतुरिन्द्रिय उपाय छे. જેઓને સ્પ, રસના, ઘ્રાણુ, ચક્ષુ, અરે કાન આ પાંચ ઇન્દ્રિય હાય छे तेथे पयेन्द्रिय उपाय छे माणूस, गाय, भैंस, हेव, नार आदि पयेન્દ્રિય સ`સારી જીવ છે. એકેન્દ્રિય જીવાની પ્રરૂપણા એકેન્દ્રિય સંસાર સમાપન્ન જીવ પ્રજ્ઞાપના કહેવાય છે. એજ રીતે પાંચ પ્રકારની પ્રજ્ઞાપનાને અ समल सेवा. ॥ सू. १२ ॥ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy