SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३८ प्रज्ञापनासूत्रे वि' तिक्तरसपरिणता अपि भवन्ति केचन - 'कडुयरसपरिणया वि' कटुकरसपरिणता अपि भवन्ति केचन - ' कसायरसपरिणया वि' कषायरसपरिणता अपि भवन्ति, केचन - 'अंबिलरसपरिणया वि' अम्लरसपरिणता अपि भवन्ति केचन'महुररसपरिणया' - मधुररसपरिणता अपि भवन्ति, इत्येवं रसैः सह उष्णस्पर्शस्य पश्च विकल्पान् प्रतिपाद्य स्वविरोधि भिन्न स्पर्शैः सह षड् विकल्पानाह - 'फासओ' 'कक्खडफासपरिणया वि' 'मउयफासपरिसया वि' गुरुयफासपरिणया वि, लहुयफासपरिणया वि, 'णिवण्णपरिणया वि' लुक्खफासपरिणया वि' ये स्कन्धादयः स्पर्शतः उष्णस्पर्शपरिणता स्तेषां मध्ये केचन -'फासओ' स्पर्शतः 'कक्खड - फासपरिणया वि' - कर्कशस्पर्शपरिणता अपि भवन्ति केचन - 'मउयफासपरिणया वि' - मृदुकस्पर्शपरिणता अपि भवन्ति, केचन - 'गुरुयफासपरिणया वि- गुरुकस्पर्शपरिणता अपि भवन्ति केचन - 'लहुयफासपरिणया वि' - लघुकस्पर्शपरिणता अपि भवन्ति केचन - 'णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति, केचन - 'लक्खफासपरिणया वि' रूक्षस्पर्शपरिणता अपि भवन्ति इत्येवमुष्णस्पर्शस्य स्वाविरोधिस्पर्शैः : सह षड् विकल्पान् प्रतिपाद्य संस्थानैः सह पञ्च विकल्पानाह'संठाणओ परिमंडल संठाणपरिणया वि, वट्टसंठाणपरिणया वि, तंससंठाणपरिया वि, चउरंसठाणपरिणया वि, आययसंठाणपरिणया वि' - ये स्कन्धादयः रसवाले होते हैं । अतः रस की अपेक्षा से उष्ण स्पर्शवाले पुद्गल पांच प्रकार के होते हैं । " - उष्ण स्पर्शयाले पुद्गलों में उसका विरोधी शीत स्पर्श नहीं पाया जाता, अतएव शेष छह विकल्पों को दिखलाते हैं- उष्ण स्पर्शवाले पुद्गलों में से कोई कर्कश स्पर्शवाले, कोई मृदु स्पर्शचाले, कोई गुरु स्पर्शवाले, कोई लघु स्पर्शवाले, कोई स्निग्ध स्पर्शवाले और कोई क्ष स्पर्शवाले होते हैं । इस प्रकार उष्ण स्पर्शवाले पुद्गल स्पर्श की अपेक्षा से छह प्रकार के हैं । કાઈ તુરા રસવાળાં, કેાઈ ખાટા રસવાળાં, અને કાઇ મધુર રસવાળાં હાય છે, તેથી રસની અપેક્ષાએ ઉષ્ણુ સ્પર્શીવાળાં પુદ્ગલ પાંચ પ્રકારના હાય છે. ઉષ્ણુ સ્પર્શીવાળાં પુદ્ગલામાં તેમના વિરેાધી શીત સ્પર્શે હાતા નથી, તેથી ખાકીના છ વિકલ્પો દેખાડે છે. ઉષ્ણુ સ્પર્શીવાળાં પુદ્ગલામાંથી કોઇ કશ સ્પર્શીવાળાં, કાઇ મૃદુ સ્પ વાળાં, કેાઇ ગુરૂ સ્પર્શીવાળાં, કેઇ લઘુ સ્પર્શીવાળાં, કેઇ સ્નિગ્ધ સ્પ વાળાં, અને કોઇ રૂક્ષ સ્પર્શીવાળાં હાય છે. આ રીતે ઉષ્ણુ સ્પર્શીવાળાં સ્પની અપે. ક્ષાએ ૬ પ્રકારના મને છે. શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy