SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना १३७ उसिणफासपरिणया ते वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवण्णपरिणया वि, हालिद्दवण्णपरिणया वि, सुक्किल्लवण्णपरिणया वि, 'जे' ये स्कान्धादयः ‘फासओ' स्पर्शतः 'उसिणफासपरिणया' उष्णस्पर्शपरिणता भवन्ति 'ते वण्णओ' ते वर्णतः-तेषां मध्ये केचन वर्णापेक्षया 'कालवण्णपरिणया वि' कृष्णवर्णपरिणता अपि भवन्ति, केचन-'णीलवण्णपरिणया वि' नीलवर्णपरिणता अपि भवन्ति, केचन-'लोहियवण्णपरिणया वि' लोहितवर्णपरिणता अपि भवन्ति, केचन-'हालिद्दवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'मुकिल्लवण्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवमुप्णस्पर्शस्य वर्णैः सह पश्चविकल्पान् प्रतिपाद्य गन्धेन सह विकल्पद्वयमाह-'गंधओ 'मुभिगंधपरिणया वि' दुब्मिगंधपरिणया वि, ये स्कन्धादयः स्पर्शतः उष्णस्पर्शपरिणता स्तेषां मध्ये केचन-'गंधओ'-गन्धतः, 'सुब्भिगंधपरिणया वि'-सुरभिगन्धपरिणता अपि भवन्ति, केचन–'दुब्मिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भरन्ति, इत्येवं तस्योष्णस्पर्शस्य गन्धेन सह विकल्पद्वयं प्रतिपाद्य रसैः सह - पश्च विकल्पान् प्रतिपादयति-रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादय स्पर्शत: उष्णस्पर्शपरिणता स्तेषां मध्ये केचन-'रसओ' रसतः "तिनरसपरिणया उनका निरूपण करते हैं जो पुद्गल उष्ण स्पर्शवाले हैं, उनमें कोई कृष्ण वर्णवाले, कोई नील वर्णवाले, कोई लाल वर्णवाले, कोई पीले वर्णवाले और कोई श्वेत वर्णवाले होते हैं । अत: उष्ण स्पर्शवाले पुद्गल वर्ण की अपेक्षा पाँच प्रकार के हैं। . उष्ण स्पर्शवाले पुद्गलों में कोई सुगंधवाले और कोई दुर्गधवाले होते हैं । अतः गंध की अपेक्षा उनके दो भेद हो जाते हैं। ___ उष्ण स्पर्शवाले पुद्गलों में कोई पुद्गल तिक्त रसवाले, कोई कटुक रसवाले, कोई कषाय रसवाले, कोई अम्ल रसवाले और कोई मधुरનિરૂપણ કરે છે. જે પુદ્ગલ ઉણ સ્પર્શ વાળાં છે, તેમાં કોઈ કાળા રંગવાળા, કેઈ લીલા રંગવાળાં, કેઈ લાલ રંગવાળાં, કેઈ પીળા રંગવાળાં અને કેઈ સફેદ રંગવાળા હોય છે. તેથી ઉષ્ણુ સ્પશવાળાં પુદ્ગલ રંગની અપેક્ષાએ પાંચ પ્રકારના છે. ઉણુ સ્પર્શવાળાં પુદ્ગલોમાં કોઈ સુગન્ધવાળાં અને કઈ દુધવાળાં હોય છે. તેથી ગંધની અપેક્ષાએ તેઓના બે ભેદ પડી જાય છે. ઉષ્ણ સ્પર્શવાળાં પુદ્ગલમાં કઈ તિક્ત રસવાળાં, કેઈ કડવા રસવાળાં, प्र० १८ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy