SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका प्र. पद १ सू.८ रूपी अजीवप्रज्ञापना १२७ वण्णओ कालवण्णपरिणया वि, नीलवण्णपरिणया वि, लोहियवप्णपरिणया वि, हालिद्दवण्णपरिणया वि, 'मुक्किल्लवण्णपरिणया वि' 'जे' ये स्कन्धादयः ‘फासओ' स्पर्शतः 'मउयफासपरिणया-मृदुकस्पर्शपरिणता भवन्ति 'ते वण्णओ-ते वर्णतः तेषां मध्ये केचन-वर्णापेक्षया 'कालवण्णपरिणया वि'-कृष्णवर्णपरिणता अपि भवन्ति, केचन-'नीलवण्णपरिणया वि'-नीलवर्णपरिणता अपि भवन्ति, केचन'लोहियवण्णपरिणया वि'-लोहितवर्णपरिणता अपि भवन्ति, केचन-हालिद्दवण्णपरिणया वि'-हारिद्रवर्णपरिणता अपि भवन्ति, केचन-'सुकिल्लवण्णपरिणया वि' शुक्लवर्णपरिणता अपि भवन्ति, इत्येवं पश्च विकल्पान् प्रतिपाद्य तस्यैव मृदुकस्पर्शस्य गन्धेन सह विकल्पद्वयमाह-'गंधओ सुब्भिगंधपरिणया वि' दुभिगंधपरिणया वि' ये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेषां मध्ये केचन-'गंधओ'-गन्धतः 'सुब्भिगंधपरिणया वि'- सुरिभिगन्धपरिणता अपि भवन्ति, केचन-'दुब्भिगंधपरिणया वि'-दुरभिगन्धपरिणता अपि भवन्ति, इत्येवं विकल्पद्वयं प्रतिपाद्य तस्यैव मृदुकस्पर्शस्य रसेन सह पञ्च विकल्पानाह_ 'रसओ तित्तरसपरिणया वि, कडुयरसपरिणया वि, कसायरसपरिणया वि, अंबिलरसपरिणया वि, महुररसपरिणया वि' ये स्कन्धादयः स्पर्शतो मृदुकस्पर्शपरिणता स्तेषां मध्ये केचन-'रसओ'-रतः, 'तित्तरसपरिपणया वि'-तिक्तरसपरिणता अपि भवन्ति, केचन-'कडुयरसपरिणया वि' कटुकरसपरिणता अपि कोई काले वर्ण वाले होते हैं, कोई नीले वर्ण वाले होते हैं, कोई लालवर्ण वाले होते हैं, कोई पीले वर्णवाले होते हैं और कोई श्वेत वर्णवाले भी होते हैं। __ मृदु स्पर्श वाले पुद्गल गंध की अपेक्षा कोई सुगंधवाले और कोई दुर्गध वाले होते हैं । इस प्रकार गंध की अपेक्षा उनके दो भेद हैं। मृदु स्पर्श वाले पुद्गल रसों की अपेक्षा पांचों रसों वाले होते हैं, यथा-कोई मृदु स्पर्शचाले पुद्गल तिक्त रस वाले होते हैं, कोई कटुकरसवाले होते हैं कोई कषाय रस वाले होते हैं, कोई अम्लरस वाले રીતે છે-જે પુગલે સ્પર્શ કરીને મૃદુ સ્પર્શવાળાં છે, તેમાંથી વર્ણની અપે ક્ષાએ કઈ કાળા રંગના હોય છે, કોઈ લીલા રંગના હોય છે, કોઈ લાલ રંગના હોય છે, કે પીળા રંગના હોય છે અને કોઈ સફેદ રંગવાળાં પણ હોય છે. મૃદુ સ્મશવાળાં પુગલે ગંધની અપેક્ષાએ કેઈ સુગંધવાળાં પણ હોય છે. અને કઈ દુર્ગધવાળાં પણ હોય છે, એ રીતે ગંધની અપેક્ષાએ મૃદુ સ્પશના બે ભેદ બને છે. મૃદુ સ્પર્શવાળાં પગલે રસેની અપેક્ષાએ પાંચ રસવાળાં હોય છે. જેમકે-કેઈ મૃદુ સ્પશવાળાં પુદ્ગલ તિક્ત રસવાળા હોય છે, કેઈ કડવા શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy