SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १२६ प्रज्ञापनासूत्रे वि'-उष्णस्पर्शपरिणता अपि भवन्ति, केचन-'णिद्धफासपरिणया वि'-स्निग्धस्पर्शपरिणता अपि भवन्ति, इत्येवं कर्कशस्पर्शस्य स्व प्रतिपक्षि-मृदुकस्पर्श योगाभावेन तं विहाय शेपैः पड्मि गुरुकस्पर्शादिभिः षड् विकल्पा भवन्ति; अथ तस्यैव संस्थानः सह पश्च विकल्पान् प्रतिपादयति-'संठाणओ परिमंडलसंठाणपरिणया वि' वट्टसंठाणपरिणया वि, तंससंठाणपरिणया वि, चउरंससंठाणपरिणया वि, आययसंठाणपरिणया वि२३' ये स्कन्धादयः स्पर्शतः कर्कशस्पर्शपरिणता स्तेषां मध्ये केचन-'संठाणओ' संस्थानतः 'परिमंडलसंठाणपरिणया वि'-परिमण्डलसंस्थानपरिणता अपि भवन्ति, केचन-'वट्टसंठाणपरिणया वि'वृत्तसंस्थानपरिणता अपि भवन्ति, केचन-'तंससंठाणपरिणया वि-त्र्यस्रसंसंस्थानपरिणता अपि भवन्ति, केचन'चउरंससंठाणपरिणया वि' चतुरस्रसंस्थानपरिणता अपि भवन्ति, केचन-'आययसंठाणपरिणया वि'-आयतसंस्थानसरिणता अपि भवन्ति, तदेवं कर्कशस्पर्शस्य संस्थानः सह पश्च विकल्पाः, वर्णादिभिः सर्च स्तु २३ त्रयोविंशति विकल्पाः सञ्जाताः, अथ मृदुकस्पर्शस्यापि वर्णादिभिः सह २३ त्रयोविंशतिं विकल्पान् आह-'जे फासओ मउयफासपरिणया, ते कोई रूक्ष स्पर्श वाले भी होते हैं। इस प्रकार कर्कश स्पर्श वाले पुद्गल स्पर्श से छह प्रकार के ही होते हैं। ___ कर्कश स्पर्श वाले पुद्गलों के संस्थान (आकृति) की अपेक्षा से पांच भेद होते हैं, जो इस प्रकार हैं-जो कर्कश स्पर्श वाले पुद्गल हैं, उनमें आकार की अपेक्षा से कोई परिमंडल आकार वाले, कोई वृत्त आकार वाले, कोई त्रिकोण आकार वाले, कोई चतुष्कोण आकार वाले और कोई लम्बे आकार वाले होते हैं। इस प्रकार रूक्ष स्पर्श वाले पुद्गल वर्ण, गंध, रस स्पर्श और संस्थान की अपेक्षा २३ प्रकार के होते हैं। इसी तरह मृदु स्पर्श वाले पुद्गलों के भी २३ भेद हैं, ये इस प्रकार हैं-जो पुद्गलस्पर्श से मृदुस्पर्शवाले हैं, उनमें से वर्ण की अपेक्षा - કર્કશ પુગેના સંસ્થાન (આકૃતિ) ની અપેક્ષાએ પાંચ ભેદ પડે છે. જે આ રીતના છે-જે કર્કશ સ્પર્શવાળાં પુદ્ગલે છે. તેમાં કેઈ આકારની અપેક્ષાએ પરિમંડલ આકારવાળાં, કેઈ વૃત્ત આકારવાળાં, કેઇ ત્રિકોણ આકાર વાળાં, કેઈ ચતુષ્કોણ આકારવાળાં અને કાઈ લાંબા આકાર વાળા હોય છે. આ રીતે રૂક્ષ સ્પર્શવાળાં પુદ્ગલે. વર્ણ, ગંધ, રસ, સ્પર્શ, અને સંસ્થાન ની અપેક્ષાએ ૨૩ પ્રકારના હોય છે. એજ રીતે મૃદુ સ્પર્શવાળાં પુદ્ગલે પણ ૨૩ ભેદવાળાં છે, તે ભેદ આ શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy