SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ९६ प्रज्ञापनासूत्रे " वि, लहुयफासपरिणया वि, सीयफासपरिणया वि, उसिणफासपरिणया वि, णिद्धफासपरिणया वि, लक्ख फासपरिणया वि' ये स्कन्धादयो रसतस्तिकरसपरिणता स्तेषां मध्ये केचन - 'फासओ' स्पर्शतः-स्पर्शापेक्षया, 'कक्खड़फासपरिणया विकर्कश स्पर्शपरिणता अपि भवन्ति केचन - 'मउयफासपरिणया वि' - मृदुकस्पर्शपरिणता अपि भवन्ति केचन - 'गुरुयफासपरिणया वि' - गुरुकस्पर्शपरिणता अपि भवन्ति केचन - 'लहुयफासपरिणया वि' - लघुकस्पर्शपरिणता अपि भवन्ति, केचन = 'सीयफासपरिणया वि' शीतस्पर्शपरिणता अपि भवन्ति केचन - 'उसिणफासपरिणया वि' उष्णस्पर्शपरिणता अपि भवन्ति केचन - 'णिद्धफासपरिणया वि' स्निग्धस्पर्शपरिणता अपि भवन्ति केचन - 'लक्खफासपरिणया वि' - रूक्षस्पर्शपरिणता अपि भवन्ति इत्येवं तिक्तरसस्य स्पर्शैः सह अष्टौ विकल्पाः, , अथ तस्यैव संस्थानैः सह पञ्च विकल्पानाह - 'संठाणओ परिमंडलसंठाणपरिया विवठाणपरिणया वि, तंसर्सठाणपरिणया वि, चउरंसठाणपरिणया वि, आययसंठाणपरिणया वि ८ २०१ ये स्कन्धादयो रसतस्तिक्तरसपरिणता स्तेषां मध्ये केचन - 'संठाणओ' - संस्थानतः संस्थानापेक्षया, 'परिमंडलसंठाणपरिणया वि' - परिमण्डलसंस्थानपरिणता अपि भवन्ति केचन - 'वहसंठाणपरिणया वि' - वृत्तसंस्थानपरिणता अपि भवन्ति केचन - 'तंसस ठाणपरिणया वित्र्यस्रस - स्थानपरिणता अपि भवन्ति, केचन - ' चउरंसस' ठाणपरिणया वि' - चतुरस्रस स्थानवाले हैं, उन में से कोई स्पर्श की अपेक्षा कर्कश स्पर्श वाले, कोई मृदुस्पर्श वाले, कोई गुरुस्पर्श वाले, कोई लघु स्पर्शवाले कोई शीत स्पर्शवाले, कोई उष्ण स्पर्शवाले, कोई स्निग्ध स्पर्शचाले और कोई रूक्ष स्पर्शवाले भी होते हैं । इस प्रकार तिक्तरस के आठ स्पर्शो के साथ आठ विकल्प होते हैं अब तिक्तरस के संस्थानों की अपेक्षा होने वाले पांच विकल्पों का प्रतिपादन करते हैं जो स्कंध - पुद्गल रस की अपेक्षा तिक्तरूप में परिणत हैं, उनके संस्थान की अपेक्षा कोई परिमंडलसंस्थान वाले होते છે. તેમાંથી કાઇ સ્પની અપેક્ષાએ કશ સ્પર્શીવાળાં, કાઇ મૃદુસ્પશ વાળાં કઇ ગુરૂપવાળાં, કોઇ લઘુ સ્પર્શીવાળાં, કેઇ શીત સ્પર્શીવાળાં, કાઇ ઉષ્ણ સ્પર્શીવાળાં, કોઇ સ્નિગ્ધ પશવાળાં, કોઈ રૂક્ષ સ્પર્શીવાળાં પણ હાય છે. આ રીતે તિષ્ઠત રસના આડ સ્પર્શોની સાથે આઠ વિકલ્પ અને છે. હવે તિક્ત રસના સંસ્થાનાની અપેક્ષાથી (થવાવાળાં) પાંચ વિકલ્પાંનુ પ્રતિપાદન કરે છે—જે સ્કધ-પુદ્ગલ રસની અપેક્ષાથી તીખા રૂપથી પરિણત થયેલ છે. તેમાં સંસ્થાનની અપેક્ષાએ કોઇ પરિમ`ડલ સ સ્થાન વાળાં હોય શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy