SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ १०१४ प्रज्ञापनासूत्रे इति, असङ्गाः इति आभ्यन्तरबाह्यसङ्गवर्जिता इत्यर्थः, निच्छिन्न सव्वदुक्खा जाइजरामरणबंधणविमुक्का | अव्वावाहं सोक्खं अणुहोति सासयं सिद्धा' ॥ १६० ॥ निस्तीर्ण सर्वदुःखाः- निस्तीर्ण समुल्लङ्घितं सर्वदुःखं यैस्ते निस्तीर्ण सर्वदुःखा, तत्र हेतुमाह - ' जातिजरामरणवन्धनविप्रमुक्ताः तत्र जननं जातिः, जन्मेत्यर्थः, जरावयसो ह्रासरूपा, मरणं - प्राणत्यागरूपचरमप्राणशरीरसंयोगविरहः, बन्धनानि - भवबन्धननिबन्धनकर्माणि तैर्विशेषेण निःशेषापगमेन मुक्ता: - जातिजरामरणबन्धनविमुक्ताः, तस्मात् निस्तीर्णसर्वदुःखा भवन्ति कारणाभावात् कार्याभावः, तदनन्तरम् - अन्याबाधम् - अविद्यमाना विविधा आबाधा यस्मिन् तत् अव्यावाधम्, सौख्यम् - सुखम्, शाश्वतं सिद्धाः अनुभवन्ति इत्याशयः, 'अतुल मुह सागरगया, अव्वाबाt य णोवमं पत्ता । सव्वमणागयद्ध चिद्वंति सुही सुखं पत्ता' । अतुल सुखसागरगता अव्याबाधे च नोपमं प्राप्ताः । सर्वमनागताद्धा तिष्ठन्ति सुखिनः सुखं प्राप्ताः' इत्येवं रूपाः सिद्धाः प्ररूपिता इति ॥०२९॥ इति श्री विश्वविख्यात - जगवल्लभ - प्रसिद्धवाचकपञ्चदशभाषा कलितललितकलापालाप प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक-श्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त - 'जैनशास्त्राचार्य' - पदभूषितकोल्हापुर राजगुरु - बालब्रह्मचारि जैनाचार्य जैनधर्म दिवाकरपूज्यश्री - घासीलाल- व्रतिविरचितायां श्री प्रज्ञापना सूत्रस्य प्रमेयबोधिन्याख्यायां व्याख्यायां द्वितीयं स्थानपदं समाप्तम् ||२|| ॥ समाप्तोऽयं प्रज्ञापनायाः प्रथमो भागः ॥ प्राणों का त्याग मरण कहलाता है । देह के सद्भाव में ही ये दोनों होते हैं। जिसके शरीर ही नहीं उसके जरा और मरण नहीं हो सकते ।' सिद्ध असंग हैं अर्थात् बाह्य और आभ्यन्तर संग से रहित हैं तथा समस्त दुःखों से रहित हो चुके हैं। इसका कारण यह है कि वे जन्म, जरा, मरण और बन्धन से मुक्त हो चुके हैं। क्यों कि सिद्ध મરણના અભાવ હાય છે. કહ્યું પણ છે—વયર્સ, (ઉમ્મર) ની હાનિ થવી તે જરા અને પ્રાણાના ત્યાગ મરણ કહેવાય છે. દેહની હયાતીમાં આ બન્ને અને છે. જેને શરીર જ નથી તેને જરા, મરણુ નથી થઈ શકતુ. ‘સિદ્ધ' અસંગ છે અર્થાત્ ખાદ્ય અને આભ્યન્તર સોંગથી રહિત છે તથા સમસ્ત દુઃખથી રહિત થઇ ચુકેલા છે. તે કારણથી તેએ જન્મ, જરા, મરણુ અને મન્ધનથી શ્રી પ્રજ્ઞાપના સૂત્ર : ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy