SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२९ सिद्धानां स्थानादिकम् १००१ संस्थान मित्याशयः, तदेव विशदयति- 'जं संठाणं तु इहं भवं चयंतस्स चरिम समयमि । आसीय पदेसघणं तं संठाणं तहिं तस्स' यत् संस्थानं यावत्प्रमाणं संस्थानम् तु इह - मनुष्यभवे आसीत्, तदेव भवम् - शरीरं त्यजतः परित्यजतः काययोगं परिजिहानस्येत्यर्थः चरमसमये सूक्ष्मक्रियाऽप्रतिपातिध्यानबलेन मुख कुक्षि प्रमृति रन्धपूरणात त्रिभागेन हीनं प्रदेशघनमासीत्, तदेव प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं, संस्थानं, तत्र - लोकाग्रे, तस्य सिद्धस्य भवति नान्यदित्याशयः ॥१५३॥ अथोत्कृष्टावगाहनादिभेदेन नानाप्रकारकावगाहनां प्ररूपयितुमाह- 'तिनिसया तित्तीसा धणुत्तिभागोय होइ नायव्त्रो । एसा खलु सिद्धाणं उकोसोगाहणा भणिया ॥ १५४ ॥ त्रीणि शतानि त्रयस्त्रिंशति - त्रयस्त्रिंशदधिकानि, धनुविभागश्च भवति ज्ञातव्या, एषा खलु सिद्धानामुत्कृष्टावगाहना भाणिता अन्यतीर्थदभिः गणधरैः, मया महावीरेण साच पञ्चधनुः शत शरीराणाम् विज्ञेया, अत्रेदं बोध्यम् - यद्यपि मरुदेव्या भगवत्याः नाभिकुलकरपत्न्याः सिद्धत्वात्, नाभेश्च पञ्चविंशत्युत्तरपश्ञ्चधनुःशतानि तनुप्रमाणम्, तदेवच तनुप्रमाणं मरुदेव्या अपि आसीत् तथाचोक्तम्- 'संघयणं संठाणं उच्चत्तं चैव कुलसे मुख उदर आदि के छिद्रों के भर जाने से जो त्रिभागन्यून संस्थान रह जाता है, वही संस्थान वहां सिद्धावस्था में बना रहता है । " अब उत्कृष्ट अवगाहना आदि के भेद से नाना प्रकार की अवगाहना की प्ररूपणा की जाती है जिनके शरीर की अवगाहना पांच सौ धनुष की होती है, उनकी त्रिभागन्यून होने पर तीन सौ तेतीस धनुष और एक धनुष के विभाग की होती है । यह सिद्धों की उत्कृष्ट अवगाहना कही गई है । यहां यह बात ध्यान देने योग्य है-नाभि कुलकर की पत्नी मरुदेवी सिद्ध हुई हैं । नाभि कुलकर के शरीर की अवगाहना पांच सौ 1 પાતી ધ્યાનના બળથી મુખ; ઉત્તર આદિના છિદ્રો ભરાઇ જવાથી જે ત્રીજાભાગ ન્યૂન સČસ્થાન રદ્ધિ જાય છે, તેજ સંસ્થાન ત્યાં સિદ્ધાવસ્થામાં બની રહે છે. હવે ઉત્કૃષ્ટ અવગાહના આદિ ભેદથી નાના પ્રકારના અવગહનાની પ્રરૂપણા કરાય છે—જેના શરીરની અવગાહના પાંચસે ધનુષની હાય છે, તેમની ત્રીભાગ ન્યૂન થવાથી ત્રણસે તેત્રીસ ધનુષ અને એક ધનુષના ત્રિભાગ બની હાય છે. આ સિદ્ધોની ઉત્કૃષ્ટ અવગાહના કહેલી છે. અહિ આ વાત ધ્યાન દેવા જેવી છે-નાભિ કુલકરની પત્ની મરૂદેવી સિદ્ધ થઈ છે. નાભિકુલકરના શરીરની અવગાહના પાંચસેા પચીસ ધનુષની હતી અને તેટલીજ અવગાહના મરૂદેવીની પણ હતી, કેમકે આગમનું આ કથન છે કે प्र० १२६ શ્રી પ્રજ્ઞાપના સૂત્ર ઃ ૧
SR No.006346
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1029
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_pragyapana
File Size59 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy