________________
प्रमेयद्योतिका टीका प्र.१० सू.१५० जीवानां सप्तविधत्वनिरूपणम् १४७७ काउलेस्सा अणंतगुणा नीललेस्सा विसेसाहिया कण्हलेस्सा विसेंसाहिया।से तं सत्तविहा सव्वजीवा ॥ सू० १५०॥
छाया-तत्र ये ते एवमुक्तवन्तः सप्तविधाः सर्वजीवाः प्रज्ञप्ताः ते एवमुक्तवन्तः तद्यथा-पृथिवीकायिका अप्कायिका:-तेजस्कायिकाः-वायुकायिकाःवनस्पतिकातिका:-त्रसकायिका:-अकायिकाः । संचिट्ठणान्तरे यथाऽधस्तात् । अल्पबहुत्वम् ० सर्वस्तोकास्त्रसकायिकाः, तेजस्कायिका असंख्येयगुणाः पृथिवीकायिका विशेषाधिकाः अप्कायिका विशेषाधिकाः वायुकायिका विशेषाधिकाः सिद्धा अनन्तगुणाः वनस्पतिकायिका अनन्तगुणाः। अथवा-सप्तविधाः सर्वजीवा प्रज्ञप्ताः, तद्यथा-कृष्णले श्याः, नीललेश्याः, कापोतलेश्याः, तेजोलेश्याः, पद्मलेश्याः, शुक्लले श्याः अलेश्याः । कृष्णलेश्यः खलु भदन्त ! कृष्णलेश्य इति कालतः कियचिरं भवति ? गौतम ! जघन्येनान्तर्मुहूर्तम् उत्कर्षण त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि नीलले श्यः खलु जघन्येनान्तमुहूर्तम् उत्कर्षेण दशसागरोपमाणि पल्योपमस्याऽसंख्येयभागाभ्यधिकानि कापोतलेश्यः खलु० जघन्येनान्तर्मुहूर्तमुत्कर्षेण त्रीणि सागरोपमाणि पल्योपमस्याऽसंख्येयभागाभ्यधिकानि तेजोलेश्यः खलु भदन्त ! जघन्येनान्तर्मुहूर्तम् उत्कर्षण द्वे सागरोपमे पल्योपमस्याऽसंख्येयभागाभ्यधिके । पद्मलेश्यः खलु भदन्त ! जघन्येनान्तर्मुहूर्त मुत्कर्षेण दशसागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि । शुक्ललेश्यः खलु भदन्त ! जघन्येनान्तर्मुहूर्तमुत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताभ्यधिकानि । 'अलेश्यः खलु भदन्त ! सादिकोऽपर्यवसितः। कृष्णले श्यस्य खलु भदन्त ! अंतरं कालतः कियच्चिरं भवति-जघन्येनान्तर्मुहूर्तमुत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि अन्तर्मुहूर्ताऽभ्यधिकानि । एवं नीलधेश्यस्यापि कापोतलेश्यस्यापि । तेजोले श्यस्य खलु भदन्त ! अंतरं कालतः जघन्येनान्तर्मुहूर्त मुत्कर्षण वनस्पतिकालः। एवं पद्मलेश्यस्यापि शुक्ललेश्यस्यापि द्वयोरप्येवमन्तरम् । अलेश्यस्य खलु भदन्त । अंतरं कालतः गौतम ! सादिकस्याऽपर्यवसितस्य नास्त्यन्तरम् । एतेषां खलु भदन्त ! जीवानां कृष्णलेश्यानां नीललेश्यानां कापोतलेश्यानां तेजोलेश्यानां पद्म लेश्यानां शुक्ललेश्यानाम् अलेश्यानां च कतरेकतरेभ्योल्पाः० गौतम ! सर्वस्तोकाः शुक्ललेश्याः, पद्मलेश्याः संख्येयगुणाः. तेजोलेश्याः संख्येयगुणाः अलेश्या अनन्तगुणाः कापोतलेश्याः अनन्तगुणाः, नीललेश्या विशेषाधिकाः कृष्ण लेश्या विशेषाधिकाः। त एते सप्तविधाः सर्वजीवाः प्रज्ञप्ताः ॥सू० १५०॥
જીવાભિગમસૂત્ર