SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ समुद्घातद्वार निरूपणम् ७७ अथ नवमं समुद्धात द्वारमाह- 'तेसि णं भंते जीवाणं' इत्यादि, 'तेसि णं भंते जीवाणं कइसमुग्धाया पन्नत्ता' तेषां सूक्ष्मपृथिवीकायिकानां खलु भदन्त । जीवानां 'कइ समुग्धाया पन्नत्ता, तेषां सूक्ष्मपृथिवीकायिकानां खलु भदन्त । कति - कियत्संख्यकाः समुद्धाताः प्रज्ञप्ताः कथिताः, तत्र समुदघाताः सप्त भवन्ति, तथाहि-- वेदनासमुद्घातः १, कषायसमुद्घातः २, मारणान्तिकसमुद्घातः ३, वैक्रियसमुद्घातः ४, तैजससमुद्घातः ५, आहारक समुद्घातः ६, केवलिसमुद्घातश्च ७ । तत्र वेदनायाः समुद्घातो वेदनासमुद्घातः सोऽयं समुद्घातोऽसाता वेदनकर्माश्रयः । कषायेण - कषायोदयेन समुद्घातः कषायसमुद्घातः स च कषायचारित्रमोहनीयकर्माश्रयः । मरणे भवो मारणः स चासौ समुद्घातश्च मारणसमुद्घातः । वैकिये प्रारभ्यमाणे समुद्घातो वैक्रियसमुद्घातः स च वैक्रिय शरीरनामकर्माश्रयः । तैजसेन कारणभूतेन समुद्घातः तैजस समुद्घातः तैजसशरीरनामकर्माश्रयः । आहारके प्रारम्यमाणे समुद्घातः आहारकसमुद्घातः सचा T ( ९ ) अब समुद्घातद्वार कहते हैं - " तेसि णं" इत्यादि । ' तेसि णं भंते जीवाणं कह समुद्घाया पण्णत्ता' हे भगवन् उन सूक्ष्मपृथिवीकायिक जीवों के कितने समुद्घात होते हैं ? | समुद्घात सात होते हैं जैसे - वेदनासमुद्घात १, कषायसमुद्घात, २, मारणान्तिकसमुदघात ३, वैक्रियसमुदघात ४, तैजससमुद्घात ५, आहारकसमुद्घात ६, और केवलिसमुद्घात ७। उनमें वेदना का समुद्घात वेदनासमुद्घात कहा जाता है यह समुद्धात अशाता वेदनीयकर्म के आश्रय वाला होता है ? । कपाय के उदय से जो समुद्घात होता है वह कषायसमुदुधात है, वह कषाय चारित्रमोहनीय कर्म के आश्रय से होता है २ । मरण समय में होनेवाला मारणान्तिकसमुद्घात है ३। वैक्रिय के प्रारंभ होने पर जो समुदघात होता है वह वैक्रियसमु द्घात है, यह वैक्रिय शरीर नामकर्म के आश्रय से होता है ४ । तैजस के कारण से जो समुद्घात होता है वह तैजससमुद्रघात है, यह तैजस शरीर नामकर्म के आश्रय वाला होता है ५ | (e) सभुद्दधात द्वार - " तेसि णं" त्याहि प्रश्न - तेसि णं भंते ! जीवाणं कडू समुद्घाया पण्णत्ता ! हे भगवन् ?" मा सूक्ष्म. પૃથ્વીકાયિક જીવામાં કેટલા સમુદૂધાત હોય છે.? સમુદ્દાત સાત પ્રકારના કહ્યા છે—(૧) વેદના સમુદ્ઘાત, (૨) કષાય સમુદ્ધાત, (3) भारशान्ति समुद्दधात, (४) वैयि समुद्घात, ( 4 ) तैनस समुइघात, (६) महार સમુદ્દાત અને (૭) કેવિલ સમુદ્ધાત, વેદના રૂપ જે સમુદ્દાત છે, તેને વેદના સમુદ્દાત કહે છે. આ સમુદ્ઘાત અશાતાવેદનીય કર્મીને કારણે થાય છે. કષાયના ઉદયથી જે સમુદ્ઘાંત થાય છે, તે કષાય સમુઘાત છે. તે કષાયચારિત્ર માહનીય કતે અધીન હોય છે. મરણ સમયે થનારા સમુદ્ધાતને મારણાન્તિક સમુદ્દાત કહે છે. વૈક્રિયને પ્રારંભ થતા જે સમુદ્ઘાત થાય છે તેને વૈક્રિય સમુદ્દઘાત કહે છે, તે વૈક્રિય શરીર નામક ને અધીન હોય છે. તેજસને કારણે જે સમુદ્ધાત થાય છે, તેને તૈજસ સમુદ્દાત કહે છે. તે તેજસ શરીર નામકર્મીને અધીન હાય છે. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy