SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका _ प्र. १ इन्द्रियद्वारनिरूपणम् ७५ एणं भंते । किं संठाणसंठिए पन्नत्ते गोयमा मसूरचंदसंठाणसंठिए पन्नत्ते धाणिदिए णं भंते किं संठाणसंठिए पन्नत्ते । गोयमा । अइमुत्तसंठाणसंठिए पन्नत्ते जिभिदिएणं भंते किं संठाणसंठिए पन्नत्ते, गोयमा खुरप्पसंठाणसंठिए पन्नत्ते फासिदिए णं भंते किं संठाणसंठिए पन्नत्त् गोयमा नाणासंठाणसंठिए पन्नत्ते' इति ॥ अत्र स्पर्शनेन्द्रियस्य बाह्याभ्यन्तरभेदो नास्ति । उपकरणं नाम खड्गस्थानीयायाः बाह्यनिर्वृत्ते र्या खङ्गधारा स्थानीया स्वच्छतरपुद्गलसमुदायरूपा आभ्यन्तरनिर्वृत्तिस्तस्याः शक्तिविशेषः । इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृतेः कथंचिद् भिन्नं शक्तिशक्तिमतोः कथञ्चिद् भेदात् कथञ्चिद् भेदस्तु इत्थम्विद्यमानामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्योपघातदर्शनात् , तथाहि-विद्यमानायामपि कदम्बपुष्पाद्याकाररूपायामान्तरनिर्वृत्तौ कठोरतरधनगर्जनादिना शक्तिविनाशे शब्दपरिछेदादर्शनादिति । भावेन्द्रियमपि द्विधा-लब्धिः उपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयकः समान श्रोत्रेन्द्रियका संस्थान कहा गया है। "चक्खिदिए णं भंते ! इत्यादि । चक्षुरिन्द्रिय से लेकर स्पर्श-न्द्रिय तकके सूत्रों का अर्थ स्पष्ट है । खड्गस्थानीय बाह्य निर्वृति की जो खङ्गधारास्थानीय स्वच्छ तर पुद्गलरूप आभ्यन्तर निवृत्ति है । उसका जो शक्तिविशेष है। वह उपकरण द्रव्येन्द्रिय है । यह उपकरणरूप द्रव्येन्द्रिय आन्तर निर्वृत्ति से कथञ्चित् भिन्न होती है। क्योंकि शक्ति और शक्ति मान में कथञ्चित् भिन्नता होती ही है। उसमें कथञ्चित् भेद इस प्रकार से है-कदम्ब पुष्पादि के आकार रूप आन्तर निर्वृत्ति के होते हुए भी अत्यन्त कठोर धनगर्जनादि से श्रवण शक्ति का नाश हो जाने पर शब्दज्ञान का अभाव देखा जाता है । भावेन्द्रिय भी लब्धि और उपयोग के भेद से दो प्रकार की होती है। उनमें लब्धिभावेन्द्रिय श्रोत्रेन्द्रियादिविषयक और तदावरण क्षयोपशमरूप होती है। और अपने अपने विषय में लब्धिके अनुसार आत्मा ન્દ્રિયને આકાર કે કહો છે ? महावीर प्रभुने। उत्त२-"गोयमा ! कलंबुया संठाणसंठिए पण्णत्ते" 3 गौतम ! શ્રોત્રેન્દ્રિયને આકાર કદંબ પુષ્પ સમાન કહ્યો છે. ____प्रश्न-'चक्खिदिएणं भंते !' त्याहि यक्षुन्द्रियथा सई ने स्पशेन्द्रिय सुधानां सूत्रीन। म २५४ छे. ખગસ્થાનીય બાઘનિર્વત્તિની જે ખગધારાસ્થાનીય સ્વચ્છતર પુદ્ગલ રૂપ આભ્યન્તર નિવૃત્તિ છે તેની જે શક્તિવિશેષ છે, તેનું નામ ઉપકરણ દ્રવ્યેન્દ્રિય છે. આ ઉપકરણ રૂપ દ્રવ્યેન્દ્રિય આcરનિવૃત્તિ કરતાં સહેજ ભિન્ન હોય છે, કારણ કે શક્તિ અને શક્તિમાનમાં સહેજ ભિન્નતા હોય છે. તેમાં સહેજ ભેદ આ પ્રમાણે છે-કદંબપુષ્પના આકારવાળી બાહ્યનિવૃત્તિને સદ્ભાવ હોવા છતાં પણ અત્યંત કઠોર મેઘગર્જના આદિ વડે શ્રવણશક્તિને નાશ થઈ જવાને લીધે શબ્દજ્ઞાનને અભાવ થઈ જતા હોય છે. ભાવેન્દ્રિય પણે લબ્ધિ અને ઉપગના ભેદથી બે પ્રકારની હોય છે. તેમાંની લબ્ધિભાવેન્દ્રિય શ્રોટોન્દ્રિય આદિ વિષયક અને તદાવરણ પશમ રૂપ હોય છે. પિત પિતાના વિષયમાં લબ્ધિ પ્રમાણે જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy