SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ संस्थानद्वारकषायद्वारयोश्च निरूपणम् ६७ (४) सम्प्रति - चतुर्थ संस्थानद्वार माह - ' तेसि णं भंते !" इत्यादि, 'तेसि णं भंते जीवाणं सरीरगा कि संठिया पन्नत्ता' तेषां खलु भदन्त ! सूक्ष्मपृथिवीकायिकजीवानां शरीराणि किं संस्थितानि - कीदृशसंस्थानयुक्तानि प्रज्ञप्तानि - कथितानि इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम । 'मसूरचंद संठिया पन्नत्ता' मसूरचन्द्रसंस्थितानि सूक्ष्मपृथिवीकायिकजीवानां शरीराणि प्रज्ञप्तानि, मसूराख्यस्य - धान्यविशेषस्य यत् चन्द्राकृतिदलं तद्वत् संस्थितानि मसूरदलचन्द्रवत् गोलाकार संस्थानसंस्थितानीत्यर्थः । अयं भावः-अत्र च जीवानां षट् संस्थानानि भवन्ति तानि च समचतुरस्रादीनि वक्ष्यमाणलक्षणानि, तेषामाद्यानि पञ्चसंस्थानानि मसूरचन्द्राकारे न संभवति । तल्लक्षणयोगाभावात्, तत इदं मसूरचन्द्राकारं संस्थानं हुण्डनामाख्यं ज्ञातव्यम् । सर्वत्रासंस्थितत्वरूपं तल्लक्षणसद्भावात् तेषां जीवानां संस्थानान्तराभावाच्चेति संस्थानद्वारम् । गतं चतुर्थं संस्थानद्वारम् है. क्योंकि इनके औदारिकशरीर होता कहा गया है । इसीलिये सेवार्त्तसंहनन विषयक जघन्य शक्तिविशेष इनके होता है अतः इनके भी सेवार्त्तसंहनन कहा गया है, संहननद्वारा समाप्त ॥३॥ (४) संस्थानद्वार -- “ ते सि णं भंते ! जीवाणं सरीरगा किं संठिया पन्नत्ता" हे भदन्त ! इन सूक्ष्मपृथिवीकायिक जीवों के कौनसा संस्थान कहा गया है ? उत्तर में प्रभु कहते हैं-“गोयमा ! मसूरचंद संठिया पन्नत्ता" हे गौतम ? इनका शरीर मसूर और चंद्र का जैसा आकार होता है वैसे ही आकार वाला होता है चन्द्र के आकार तथा मसूर की दाल का आकार गोल होता है उसीके आकार का इनके शरीर का संस्थान होता है, तात्पर्य यह है संस्थान समचतुरस्र आदिके भेद से छ प्रकार के होते हैं इनका लक्षण सूत्रकार स्वयं कहने वाले हैं इनमें आदिके पांच संस्थान मसूरचन्द्राकार के नहीं होते हैं क्योंकि इनका સહનન વિષયક જઘન્ય શકિત વિશેષને તેમનામાં પણ સદ્દભાવ હોય છે. તેથી જ તેમને સેવાત્ત સહુનનવાળા કહેવામાં આવ્યા છે. સ'હુનનદ્વાર સમાસ ॥૩॥ (४) स ंस्थानद्वार--"तेसि ण भंते ! जीवाणं सरीरगा किं संठिया पन्नत्ता १” डे लगવન્ ! આ સૂક્ષ્મપૃથ્વીકાયિક જીવા કેવાં સંસ્થાન (આકાર)વાળા હોય છે ? મહાવીર अलुना उत्तर- 'गोयमा ! हे गौतम! “मसूरचंद संठिया पण्णत्ता" तेमना शरीरनो આકાર મસૂર અને ચન્દ્રના જેવા હાય છે. મસૂરના આકાર ગોળ હોય છે, ચન્દ્રના આકાર પણ મસૂરી જેવે જ હાય છે. સૂક્ષ્મપૃથ્વીકાયિક જીવેાના શરીરના આકાર પણ તેમના જેવા જ ગાળ હોય છે. સસ્થાનના છ પ્રકાર કહ્યા છે. સમચતુરસ, આદિ છ પ્રકારે અહી” સમજવા. તેમનાં લક્ષણા સૂત્રકાર પોતે જ આગળ ખતાવશે. આ છ માંથી પહેલાં પાંચ સંસ્થાન મસૂર અને ચન્દ્રના જેવાં આકારના નથી, કારણ કે તેમનું કોઈ ખાસ નિયત લક્ષણ નથી. સૂક્ષ્મ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy