SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे मूलम् - तिरिक्खजोणित्थीओ तिखिखजोणियपुरिसेहिंतो तिगुणा ओ तिरूवाहियाओ मणुस्सित्थी ओ मणुस्सपुरिसेर्हितो सत्तावीसइगुणाओ सत्तावीसइरूवाहियाओ देवित्थीओ देवपुरिसे हितो बत्तीसइगुणाओ वत्सरूवाहियाओ । से तं तिविहा संसारसमावण्णगा जीवा पन्नत्ता गाहा— तिविहेसु होइ भेओ, टिई य संचिट्ठणंतर पबहुत्तं । या बंध, वेओ तह किं पगारो उ ॥ १ ॥ य ६३८ सेत्तं तिविहा संसारसमावण्णगा जीवा पन्नत्ता' ॥ २४ ॥ बीइया पडिपत्तीसमत्ता छाया - तिर्यग्योनिक स्त्रियः तिर्यग्योनिकपुरुषेभ्यस्त्रिगुणा स्त्रिरूपाधिकाः । मनुष्यस्त्रियो मनुष्य पुरुषेभ्यः सप्तविंशतिगुणाः सप्तविंशतिरूपाधिकाः । देवस्त्रियो देवपुरुषेभ्यो द्वात्रिंशद्गुणा द्वात्रिंशपाधिकाः । ते एते त्रिविधाः संसारसमापन्नका जीवाः प्रज्ञप्ताः ॥ गाथास्त्रिविधेषु भवति भेदः, स्थितिश्च संचिट्टणाऽन्तर मल्पबहुत्वम् । वेदानां च बन्धस्थितिर्वेदस्तथा किं प्रकारस्तु ||१|| ते एते त्रिविधाः संसारसमापन्नकाः जीवाः प्रज्ञप्ताः ॥ स्०२४|| ॥ द्वितीया प्रतिपत्तिः समाप्ता ॥ टीका --- पुरुषेभ्यः स्त्रियः संख्येयगुणा इति कथितम् तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रश्नावकाशमाश्रित्य तन्निरूपणार्थमाह- 'तिरिक्खजोणित्थीओ' इत्यादि, 'तिरिक्खजोणित्थओ तिरिक्खजोणियपुरिसेहिंतो' तिर्यग्योनिकस्त्रियः तिर्यग्योनिकपुरुहैं। क्योकि एकेन्द्रियजीव नपुंसक ही होते हैं और वे संख्या में वनस्पति की अपेक्षा अनन्ताकहे गये हैं । सूत्र-- २३ ॥ यहाँ पहले सूत्र में कहा है कि पुरुषों की अपेक्षा स्त्रियाँ संख्यात गुणी अधिक हैं - सो कौन स्त्रियाँ किन स्वजातीय पुरुषों से कितने गुणी अधिक हैं ? इस प्रश्न के अवकाश में कहते हैं -- "तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाओ तिरूबाहि પહેલાંના સૂત્રમા એમ કહેવામાં આવેલ છે કે—પુરુષો કરતાં સ્ત્રિય સંખ્યાતગણી વધારે છે. તા કઈ ત્રિયા કયા સ્વજાતીય પુરુષો થી કેટલાગણી વધારે છે ? આ પ્રશ્નના સંદેलभां उडेवामां आवे छे -- “तिरिक्खजोणित्थियाओ तिरिक्खजोणियपुरिसेहिंतो तिगुणाओ तिरूवाहियाओ” समां ने तिर्यग्योनि स्त्रियो छे, तेथे। तिर्यग्योनि पु३पोरतां त्र गली वधारे छे. पेटले - ते त्रि३याधि छे. “मणुस्सित्थियाओ सत्तावीसइगुणाओ" મનુષ્ય ચેાનિક જે સિયેા છે તે મનુષ્ય પુરૂષો કરતાં સત્યાવીસગણી વધારે છે. અર્થાત્ सत्तावीस३पाधि छे. “देवित्थियाओ देवपुरिसेहितो बत्तीसइगुणाओ” हेवस्त्रियो हेव पु३षो જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy