SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ नपुंसकानां सिथितिनिरूपणम् ५३५ पृथिवीनैरयिकाः । तिर्यग्योनिकनपुंसकस्य खलु भदन्त ! कियन्तं काल स्थितिः प्रज्ञप्ता ? गौतम ! जधन्येनान्तर्मुहूतमुत्कर्षेण पूर्वकोटिः एकेन्द्रियतिर्यग्योनिकनपुंसकस्य खलु भदन्त ! कियन्तं काल स्थितिः प्रज्ञप्ता ? गौतम ! जधन्येनान्तर्मुहूर्तम् उत्कर्षेण द्वाविंशतिवर्षसहस्राणि । पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य खलु भदन्त ! कियन्त काल स्थितिः प्रज्ञप्ता ? गौतम ! जधन्येन अन्तर्मुहूर्त मुत्कर्षेण द्वाविंशतिवर्षसह स्त्राणि सर्वेषामेकेन्द्रियनपुंसकानां स्थिति भणितव्या । द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिय नपुंसकानां स्थिति भणितव्या । पञ्चेन्द्रियतिर्यग्योनिकनपुंसकस्य खलु भदन्त ! कियन्तं काल स्थितिः प्रज्ञाप्ता ? गौतम ! जधन्येनान्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटिः, एवं जलचरतिर्यक्चतुष्पदस्थलचरोरःपरिसर्पभुजपरिसर्पखेचरतिर्यग्योनिकानां सर्वेषां जधन्येनान्तर्मुहूर्तम् उत्कर्षेण पूर्वकोटिः । मनुष्यनपुंसकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ! गौतम ! क्षेत्र प्रतीत्य जधन्येनान्तर्मुहूर्तम् उत्कर्षेण पूर्व कोटिः, धर्मचरणं प्रतीत्य जधन्येनान्तर्मुहूर्तम् उत्कर्षेण देशोना पूर्वकोटिः । कर्मभूमिक भरतैरवतपूर्वविदेहापरविदेहमनुष्यनपुंसकस्यापि तथैव । अकर्मभूमिकमनुष्यनपुंसकस्य खलु भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! जन्म प्रतीत्य जधन्येनान्तर्मुहूंतम् उत्कर्षेणापि अन्तर्मुहूर्तम् संहरणं प्रतीत्य जधन्येनान्तमुहर्तम् उत्कर्षेण देशोना पूर्वकोटिः । एवं यावदन्तरद्वीपकानाम् ॥सू० १४॥ टीका--'नपुंसगस्स णं भंते ! नपुंसकस्य-सामान्यतो नपुंसकस्य खलु भदन्त ! 'केवइयं कालं ठिई पन्नत्ता' कियन्तं कालं स्थितिः-आयुष्यकालः प्रज्ञप्ता—कथिता इति नपुंसकस्य स्थितिविषयकः प्रश्नः, भगवानाह-'गोयमा' इत्यादि, गोयमा' हे गौतम ! 'जहन्नेणं अंतोमुहत्तं' जघन्येनान्तर्मुहूर्त स्थिति नपुंसकस्य, एतच्च तिर्यङ्मनुष्यापेक्षया ज्ञातव्यमिति, 'उक्कोसेण तेत्तीसं सागरोवमाई' उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि स्थितिर्नपुंसकस्य, एतत् इस प्रकार से नपुंसकों का भेद कथन करके अब सूत्रकार उनकी स्थिति का कथन करते हैं - - ‘णपुंसगस्स णं भंते ! केवइयं कालं ठिई पन्नत्ता'-इत्यादि । टीकार्थ-गौतम ! ने प्रभु से ऐसा पूछा है-'णपुंसगस्स णं भंते !' हे भदन्त सामान्य नपुंसककी 'केवइयं कालं ठिई पन्नत्ता' कितने काल की स्थिति आयुष्य काल कही गई है ? 'गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं तेत्तीसं सागरोवमाई' हे गौतम ! नपुंसक की આ પ્રમાણે નપુંસકના ભેદોનું કથન કરીને હવે સૂત્રકાર તેઓની સ્થિતિનું કથન छ.--"णपुंसगस्स णं भंते ! केवइयं कालं ठिई पण्णत्ता" त्यादि. टा—गौतम स्वामी प्रभुने से पूछयु ---"णपुंसगस्स णं भंते !" उ मापन सामान्य नधुसनी "केवइकालं ठिई पण्णत्ता" टानी स्थिति--आयुष्य अस छ. "गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं तेत्तीसं सागरोवमाई" 8 गौतम ! न. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy