SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०२ पुरुषाणामल्पबहुत्वनिरूपणम् ५०३ वानव्यन्तरदेवानाम् 'जोइसियाणं' ज्योतिष्काणाम् ज्योतिष्कदेवानाम् 'वेमाणियाण य' वैमानिकानां च 'कयरे कयरे हितो' कतरे देवाः कतरेभ्यो देवेभ्यः 'अप्पावा' अल्पा वा 'बहुया वा' बहुका वा 'तुल्ला वा' तुल्या वा 'विसेसाहिया वा' विशेषाधिका वा देवेषु परस्परं कस्यापेक्षया कस्याल्पत्वं बहुत्वं तुल्यत्वं विशेषाधिकत्वं वेति प्रश्नः, भगवानाह-'गोयमा' इत्यादि गोयमा' हे गौतम! 'सव्वत्थोवा' वेमाणियदेवपुरिसा' सर्वस्तोकाः सर्वेभ्योऽल्पीयांसो वैमानिकदेवपुरुषा भवन्तीति । 'भवणवासी देवपुरिसा असंखेज्जगुणा' वैमानिकदेवपुरुषा पेक्षया भवनवासिनो देवपुरुषाःअसंख्येय गुणा अधिका भवन्तीति। वाणमंतर देवपुरिसा असंखेज्जगुणा' वानव्यन्तर देवपुरुषाः भवनवासिदेवपुरुषापेक्षया असंख्येयगुणा अधिका भवन्तीति 'जेइसियदेवपुरिसा संखेज्जगुणा' वानव्यन्तरदेवपुरुषापेक्षया ज्योतिष्कदेवपुरुषाः संख्यातगुणा अधिका भवन्तीति । अत्र देवप्रसङ्गवशात् केवल देवपुरुषाणामल्पबहुत्वं प्रदर्श्यते- देवेषु सर्वस्तोकाः अनुत्तरोपपातिकदेवपुरुषाः क्षेत्रपल्योपमासंख्येयभागवाकाशप्रदेशराशिप्रमाणत्वात् । अनुत्तरो'जोइसियाणं' ज्योतिष्क देवों के और 'वेमाणियाणं' वैमानिकदेवों के 'कयरे कयरेहिंतो' कौन देव किन देवों की अपेक्षा 'अप्या वा बहुया या तुल्ला वा विसे. साहिया वा' अल्प हैं कौन बहुत हैं कौन तुल्य है और कौन विशेषाधिक हैं । गौतम के इस प्रश्न के उत्तर में भगवान् कहते हैं-'गोयमा ! ' हे गौतम ! 'सव्वत्थोवा वैमाणियदेवपुरिसा' सबसे कम वैमानिक देवपुरुष हैं 'भवनवासी देवपुरिसा असंखेज्जगुणा' वैमानिक देवपुरुषों की अपेक्षा भवनवासी देवपुरुष असंख्यात गुणे अधिक होते हैं । 'वाणमंतरदेवपुरिसा असंखेज्जगुणा' भवनवासी देवपुरुषों की अपेक्षा वानव्यन्तर देवपुरुष असंख्यातगुणे अधिक होते हैं। 'जोइसियदेवपुरिसा संखेज्जगुणा' वामव्यन्तरदेवपुरुषों की अपेक्षा ज्योतिष्क देव संख्यातगुणे अधिक होते हैं। _यहां देवों के प्रसंगवश से केवल देवपुरुषों का अल्पबहुत्व दिखलाया जाता हैतर वाम 'जोइसियाण' ज्योति योमा भने 'वेमाणियाणं' वैभानि वामां " कयरे कयरेहिंतों” या हे। ध्या वो ४२i "अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा' ५ छ ? ४याहेव ध्याहेव ४२ता वधा छ ? ध्याहेव यावनी तस्य છે ? અને કયાદેવ કયા દેવથી વિશેષાધિક છે ? ગૌતમ સ્વામીના આ પ્રશ્નના ઉત્તરમાં પ્રભુ हे छ - "गोयमा! गौतम ! "सव्वत्थोवा वेमाणियदेवपुरिसा' सौथी मछ। वैमानि हेवपु३५ छे. "भवणवासिदेवपुरिसा असंखेज्जगुणा" वैमानि देव पु३५॥ ४२di सपनवासी हे ५३५ असभ्यात म पधारे डाय छे. "वाणमंतरदेवपुरिसा असंखेज्जगुणा" भवनवासी व ५३॥ ४२ता वानव्य-त२ हेव ५३५ मसभ्यात पधारे डाय छे. “जोइसियदेवपुरिसासंखेजगुणा" वानव्य-तहेव ५३॥ ४२di ज्योति हेव ५३५ सभ्यात म पधारे हाय छे. અહિયાં દેવોના પ્રસંગથી કેવળ દેવ પુરૂષનુંજ અ૫ બહુપણું બતાવવામાં આવે છે. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy