SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ पुरुषस्थित्यादिनिरूपणम् ४७९ विदेह अवरविदेह ० ' यावत् पूर्वविदेहापरविदेह पुरुषाणाम् अवस्थानं तावत्पर्यन्तमत्र बाध्यम् । यावत्पदेन भरतैरवत क्षेत्रयोर्ग्रहणं भवति । भरतैरवत पूर्व विदेहापरविदेह पुरुषाणां क्षेत्रं प्रतीत्य जघन्ये नान्तर्मुहूर्त्तमुत्कर्षेण पूर्वकोटि पृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि धर्मचरणं प्रतीत्य जधन्येनान्तर्मुहूर्तमुत्कर्षेण देशोना पूर्व कोटिरिति । 'अकम्म भूमिगमणुस्स पुरिसाणं जहा अकम्भभूमिगमणुस्सित्थीणं' अकर्मभूमिक मनुष्य पुरुषाणामवस्थानं यथा अकर्मभूमिकमनुष्यस्त्रीणां कथितं तथैव । ' जाव अंतरदीवगाणं' यावदन्तरद्वीपकानाम् अन्तरद्वीपक मनुष्य पुरुषपर्यन्तानामवस्थानं तत्तत् स्त्रीप्रकरणवदेव ज्ञातव्यम् । अत्र यावत्पदेन हैमवतैरण्यवत - हरिवर्ष रम्यकवर्षदेव कुरूत्तरकुरुपुरुषाणां ग्रहणं भवति । तथाहि - मनुष्य पुरुषाणामवस्थानं तथा वक्तव्यं यावत् भरत ऐरवत पूर्वविदेह और अपर विदेह तक के पुरुषों की कायस्थिति का भी काल ऐसा ही जानना चाहिये, "अकम्म भूमिगमणुस्स पुरिसाणं जहा अम्म भूमिगमणुस्सित्थीणं" अकर्म भूमिक मनुष्य पुरुषों की कायस्थिति का काल जैसा अकर्म भूमि मनुष्य स्त्रियों का कायस्थिति काल कहा गया है वैसा ही जानना चाहिए और अन्तर द्वीप रूप अकर्मभूभिक मनुष्य स्त्रियों की कायस्थिति का काल के जैसा ही काल यावत् अन्तर द्वीपज मनुष्यों की कायस्थिति का भी जानना चाहिये इस प्रकार यावत्पद से हैमवत हैरण्यवत - हरिवर्ष रम्यकवर्ष - देवकुरु उत्तरकुरू और अन्तरद्वीप अकर्म भूमिक मनुष्य पुरुषों की काय स्थिति का काल जैसा २ वहां २ की मनुष्यस्त्रियों की कार्यस्थिति का काल कहा गया है वैसा २ ही जानना चाहिये, ऐसा इस कथन का निष्कर्षार्थ है स्त्रियों की स्थिति के जैसा ही अवस्थान भी अन्तरद्वीपज मनुष्यपुरुषों तक का जानना चाहिये इस कथन का ચાવત્——અર્થાત્ ભરત ભૈરવત પૂર્વવિદેહ અને અપર વિદેહ સુધીના પુરૂષોની કાયસ્થિતિના કાળ પણ એજ પ્રમાણે સમજી લેવા. "अकस्मभूमिकमणुस्स पुरिसाणं जहा अम्मभूमिगमणुस्सित्धीणं" सम्भलूमिन મનુષ્ય પુરુષની કાયસ્થિતિનેા કાળ જેમ અકર્મ ભૂમિક મનુષ્ય શ્રિયાના કાસ્થિતિ કાળ કહેવામાં આવેલ છે, એજ પ્રમાણેને સમજવા. અને અંતરદ્વીપ રૂપ અકમ ભૂમિજ મનુષ્ય શ્રિયાની કાયસ્થિતિના કાળ પ્રમાણેનાજ કાળ ચાવત્ અંતરદ્વીપજ મનુષ્યની કાય સ્થિતિના કાળ પણ સમજી લેવે આ રીતે ચાવત્ પદ્મથી હૈમવત, હૈરણ્યવત્—હરવ, રમ્યક વ, દેવકુરૂ, ઉત્તરકુરૂ, અને અ ંતરદ્વીપ અકમ ભૂમિના મનુષ્ય પુરુષોની કાયસ્થિતિના કાળ જે જે રીતે ત્યાં ત્યાંની મનુષ્ય અયાની કાયસ્થિતિને કાળ કહ્યો છે, એ એ રીતે સમજી લેવા. આ પ્રમાણેના આ કથનના ભાવાય છે ક્રિયાની કાયસ્થિતિ પ્રમાણે જ અવ સ્થાન પણ અ ંતરદ્વીપ જ મનુષ્ય પુરુષ સુધીના સમજી લેવું. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy