SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०२ पुरुषस्थित्यादिनिरूपणम् ४७३ पमाणि । मध्यममध्यमवेयकदेवपुरुषाणां जधन्यतः षड्विंशतिः सागरोपमाणि, उत्कर्षतः सप्तविंशतिः सागरोपमाणि । मध्यमोपरितनौवेयकदेवपुरुषाणां जघन्यतः सप्तविंशतिः सागरो पमाणि उत्कर्षतोऽष्टाविंशतिः सागरोपमाणि । उपरितनाधस्तनप्रैवेयकदेवपुरुषाणां जधन्येनाष्टा विंशतिः सागरोपमाणि उत्कर्षत एकोनत्रिंशत् सागरोपमाणि । उपरितनमध्यमग्रैवेयकदेवपुरुषाणां जधन्येन एकोनविंशत्सागरोपमाणि, उत्कर्षत स्त्रिंशत्सागरोपमाणि । उपरितनोपरितनप्रैवेयकदेव पुरुषाणां जघन्येन त्रिंशत्सागरोपमाणि । उत्कर्षतएकत्रिंशत्सागरोपमाणि विजयवैजयन्तजयन्ताप राजितविमानदेवपुरुषाणां जधन्येन एकत्रिंशत्सागरोपमाणि मध्यमतो द्वात्रिंशत्सागरोपमाणि, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि । सर्वार्थसिद्धमहाविमानदेवपुरुषाणाम् जघन्योत्कृष्टतत्रयस्त्रिंशत्सागरोप. माणि । एवं क्रमेण असुरकुमारादारभ्य सर्वार्थसिद्ध पर्यन्तदेवपुरुषाणा स्थिति भवतीति ज्ञातव्यमिति ॥ पम की है और उत्कृष्ट स्थिति छब्बीस सागरोपम की है। मध्यममध्यम अवेयक देव पुरुषों की जघन्य स्थिति छब्बीस सागरोपम की है और उत्कृष्ट स्थिति सताईस सागरोपम की है। मध्यमोपरितन अवेयक देवपुरुषों की जधन्य स्थिति सत्ताईस सागरोपम की है और उत्कृष्ट स्थिति अट्ठाईस सागरोपम की है। उपरितनाधस्तन ग्रैवेयक देवपुरुषों की जधन्य स्थिति अट्ठाईस सागरोपम की है । और उत्कृष्ट स्थिति उनतीस सागरोपम की है। उपरितन मध्यम प्रैवेयक देवपुरुषों की जधन्य स्थिति उन तीस सागरोपम की है। और उत्कृष्ट स्थिति तीस सागरापम की है। उपरितनोपरितन ग्रैवेयक देव पुरुषों की जधन्य स्थिति तीस सागरोपम की है और उत्कृष्ट स्थिति इकतीस सागरोपम की है । विजय, वैजयन्त जयन्त और अपराजित विमान गत देव पुरुषों की जघन्य स्थिति इकतीस सागरोपम की है और मध्यम ३२ सा सागरोपम को है । उत्कृष्ट स्थिति तेतोस सागरोपम की है। सर्वार्थसिद्ध महाविमाननिवासी देवपुरुषों की जघन्य एवं उत्कृष्ट दोनों રૈવેયક દેવપુરુષની જઘન્ય સ્થિતિ છવ્વીસ સાગરોપમની છે. અને ઉત્કૃષ્ટ સ્થિતિ સત્યાવીસ સાગરેપમની છે. મધ્યપરિતન ગ્રેવેયક દેવપુરુષની જઘન્ય સ્થિતિ સત્યાવીસ સાગરોપમની છે. અને ઉત્કૃષ્ટ સ્થિતિ અઠયાવીસ સાગરેપમની છે. ઉપરિતનાધસ્તન ચૈવેયક દેવપુરુષોની જઘન્ય સ્થિતિ અયાવીસ સાગરોપમની છે.અને ઉત્કૃષ્ટ સ્થિતિ ઓગણત્રીસ સાગરેપમની છે. ઉપરિતન મધ્યમ ગ્રેવેયક દેવ પુરુષોની જઘન્ય સ્થિતિ ઓગણત્રીસ સાગરોપમની છે. અને ઉત્કૃષ્ટ સ્થિતિ ત્રીસ સાગરોપમની છે ઉપરિતને પરિતન ગ્રેચક દેવપુરૂષેની જઘન્ય સ્થિતિ ત્રીસ સાગરેપની છે. અને ઉત્કૃષ્ટસ્થિતિ એકત્રીસ સાગરોપમની છે. વિજ્ય, વૈયંત, જયંત અને અપરાજિત વિમાનના દેવપુરુષોની જઘન્ય સ્થિતિ એકત્રીસ સાગરોપમની છે. અને મધ્યમ બત્રીસ સાગરોપમની છે. તથા ઉત્કૃષ્ટ સ્થિતિ તેત્રીસ સાગરપમની છે. સવાર્થ સિદ્ધ મહાવિમાનમાં રહેવાવાળા દેવપુરુષોની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિ ६० જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy