SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे दीवियाण य करा कराहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा' मनुष्यस्त्रीणां कर्मभूमिकानाम् अकर्मभूमिकानामन्तरद्वीपिकानां च कतराः कतराभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा भवन्तीति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सव्वत्थोवा अंतरदीवग कम्म भूमिगमणुस्सित्थीयाओ' सर्वस्तोकाः सर्वासां मध्ये कर्मभूमिकाकर्मभूमिकान्तरद्वीपकस्त्रीणां मध्ये स्तोकाः -- अल्पाः अन्तरद्वीपका कर्मभूमिकस्त्रियो भवन्तिक्षेत्रस्याल्पत्वात् तत्र स्थिताअपि अल्पा एव भवन्तीति । 'देवकुरुउत्तरकुरु अकम्मभूमिगमणुस्सित्थीओ दो वि तुल्लाओ संखेज्जगुणाओ' अन्तरद्वीपका कर्मभूमिक मनुष्यस्त्रीरपेक्ष्य देवकुरूत्तरकुर्वकर्मभूमिकमनुष्य स्त्रियः द्वय्योऽपि तुल्याः सत्यः संख्ये गुणा अधिका भवन्ति क्षेत्रस्य संख्येयगुणाधिकत्वात् । स्वस्थाने द्वयीनामपि परस्परं प्रति तुल्यत्वमेव समानप्रमाणक्षेत्रत्वात् । ' हरिवासरम्मयवासअकम्भूमिग मणुस्सि थीओदो वि तुलाओ संखेज्जगुणाओ' हरिवर्ष रम्यक वर्षाकर्मभूमिकमनुष्यस्त्रियो द्वय्योऽपि अप्पावा बहुया वातुल्ला वा विसेसाहियावा' हे भदन्त ा ये जो कर्मभूमिक मनुष्यस्त्रियां अकर्ममूमिक मनुष्यस्त्रियां तथा अन्तरद्वीपक मनुष्य स्त्रियां हैं इन में कौन स्त्रियां किनस्त्रियों की अपेक्षा अल्प है ? कौन किनसे अधिक है ? कौन किन के रार है ? और कौन किनसे विशेषाधिक है ? उत्तर में प्रभु कहते हैं - "गोयमा ! सव्वत्थोवाओ अंतरदीवगअकम्म भूमिगमणुस्सित्थीयाओ" हे गौतम कर्मभूमि अकर्मभूमि, अन्तरद्वीप इन तीनों क्षेत्रों की स्त्रियों में सब से कम अन्तर द्वीप अकर्मभूमि गत मनुष्य स्त्रियां हैं। क्यों की अन्तरद्वीप क्षेत्र बहुत अल्प है इसलिये उनमें रहने वाली स्त्रियां भी बहुत अल्प हैं। "देवकुरुउत्तरकुरु अकम्मभूमिगमणुस्सित्थीओ दो वि तुल्लाओ संखेज्जगुणाओ" अन्तरद्वीप गत मनुष्य स्त्रियों की अपेक्षा देवकुरु और उत्तर कुरुकी जो मनुष्य स्त्रियां है वे परस्पर में तुल्य हैं किन्तु अन्तर द्वीप स्त्रियों की अपेक्षा संख्यात गुणित अधिक हैं । " हरिवासरम्मअप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा,” हे भगवन् के आ र्भ लूभीनी मनुष्य સ્ટ્રિયા, અકમ ભૂમિની મનુષ્યક્રિયા, તથા અતરદ્વીપની મનુષ્ય ક્રિયા છે, તેમાં કઈ સ્ત્રા, કઈ સ્ત્રિયા કરતાં અલ્પ-એછી છે ? કઈ ક્રિયા કઈ ક્રિયા કરતાં વધારે છે ? કઈ સ્ત્રિયા કઈ સ્પ્રિંચા ની ખરાખર છે. અને કઈ સ્ત્રિયા કઈ ક્રિયા કરતાં વિશેષાધિક છે १ આ પ્રશ્નના ઉત્તરમાં પ્રભુ ગૌતમ સ્વામીને કહે छे – “गोयमा ! सव्वत्थोवाओ अंतरदीवग अकम्म भूमिगमणुस्सित्थीयाओ" हे गौतम કમ ભૂમિ, અકર્મ ભૂમિ, અંતરદ્વીપ આત્રણે ક્ષેત્રોની ક્રિયામાં સૌથી એછી અંતરદ્વીપ એકમભૂમિમાં રહેલ મનુષ્યની સ્રયા છે. કેમકે—અંતરદ્વીપ ક્ષેત્ર બહુઅલ્પ-નામ નાનુ છે. तेथी तेमां रहेवावाजी स्त्रिये। पशु घाशी सदप छे. “देवकुरूत्तरकुरु अम्मभूमिगमणुस्सित्थओ दो वि तुल्लाओ संखेज्जगुणाओ” अतरद्वीपमा रहेस मनुष्य स्त्रियों उरता દેવકુરૂ અને ઉત્તરકુરૂ ની જે મનુષ્યક્રિયા છે, તેઓ પરસ્પરમાં તુલ્ય છે. પરંતુ તે અંતર द्वीप नी स्त्रियो पुरतां संख्यात गणी वधारे छे. "हरिवासरम्मगवास कम्मभूमिगम ४४४ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy