SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ . स्त्रीणां प्रथममल्पबहुत्वनिरूपणम् ४४३ गोयमा हे गौतम ? 'सव्वत्थोवाभो खहयरतिरिक्खजोणित्थीओ' आसु तिर्यग् जलचर स्थलचरखेचस्त्रीषु सर्वापेक्षया सर्वस्तोकाः खेचरस्त्रियो भवन्ति, 'थलयरतिरिक्खजोणिस्थीओ संखेज्जगुणाओ' खेचरीभ्यः स्थलचरतिर्यग्योनिकस्त्रियः संख्येयगुणा अधिका भवन्ति, खेचरीभ्यः स्थलचरीणां स्वभावतएव प्राचूर्येण संभवादिति, 'जलयरतिरिक्ख जोणित्थीओ संखेज्जगुणाओ' स्थलचरीभ्यो जलचरतिर्यगूयोनिकस्त्रियः संख्येयगुणा अधिका भवन्ति, लवणे कालोदे स्वयंभूरमणे च समुद्रे मत्स्यानामतिप्राचूर्येण भावात् , स्वयंभूरमणसमुद्रस्य च शेषसमस्तसमुद्रापेक्षयाऽतिविशालत्वादतः स्थलचरस्यपेक्षया जलचर्यः संख्यातगुणा अधिका भवन्तीति भावः ॥२॥ __ कथितं द्वितीयमल्पबहुत्वं सम्प्रति-तृतीयमल्पबहुत्वमाह-'एयासि ण' इत्यादि, 'एयासिणं भंते" एतासां खलु भदन्त ! 'मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतर इसके उत्तर में प्रभु कहते है-“गोयमा!सव्वत्थोवाओ खहयरतिरिक्खजोणित्थीओ" हे गौतम ! सब से कम खेचर तिर्यक स्त्रियां हैं। इनकी अपेक्षा "थलयरतिरिक्खजोणि स्थीओ संखेज्जगुणाओ" स्थलचर तिर्यगयोनिकस्त्रियां संख्यात गुणीत है क्योंकि खेचर स्त्रियों की अपेक्षा स्थलचर स्त्रियां स्वभावतः प्रचुरमात्रा में होती हैं = "जलचर तिरिक्खजोणित्थीओ संखेज्जगुणाओ" स्थलचर तिर्यग् त्रियों की अपेक्षा जलचर तिर्यगूयोनिकस्त्रियां संख्यात गुणी अधिक हैं। क्योंकि लवणसमुद्र मे, कालोदधि समुद्र में और स्वयंभूरमण समुद्र में मछलियों का सद्भाव बहुत ही अधिक प्रचुरमात्रा में पाया जाता है अन्य सब समुद्रोंकी अपेक्षा स्वयंभूरमण समुद्र बहुत विस्तार वाला है अतः स्थलचर त्रियों की अपेक्षा जलचर स्त्रियां संख्यात गुणी अधिक कही गई है ।२।। ___अब तृतीय प्रकार का जो अल्पबहुत्व है-सूत्रकार उसे प्रकट करते हैं "एया सिणं भते मणुस्सित्थीणं ! कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य वा कयरा कयराहिंतो या प्रश्नना उत्तरमा प्रभु गौतमस्वामीने ४ छ - "गोयमा! सव्वत्थोवाओ खहयर तिरिक्खजोणित्थीओ' गीतम! सोथी माछी मेय२ तिय यानिलियो छ, तना ४२i 'थलयरतिरिक्खजोणित्थीओ संखेज्जगुणाओ' २५सय२ तिय योनि स्त्रियो सज्यात शशि છે. કેમ કે– ખેચર સ્ત્રિ કરતાં સ્થલચરત્રિયા સ્વભાવથી જ વધારે પ્રમાણમાં હોય છે. "जलयरतिरिक्खजोणित्थीओ संखेज्ज गुणाओ" स्थाय२ स्त्रियांना ४२di सय२ तिय-यનિક ત્રિ સંખ્યાતગણી વધારે છે. કેમકે -લવણ સમુદ્રમાં, કાલોદધિ સમુદ્રમાં અને સ્વયંભૂરમણ સમુદ્રમાં માછલીયાને સદ્ભાવ મેટા પ્રમાણમાં હોય છે. બીજા બધા સમુદ્રો કરતાં સ્વયંભૂરમણ સમુદ્ર ઘણુવિસ્તાર વાળે છે. તેથી સ્થલચર ક્ઝિકરતાં જલચરત્રિયે સંખ્યાતગણી વધારે છે. રા હવે ત્રીજા પ્રકારનું જે અલપ બહુ પણું છે, તેને પ્રગટ કરતાં સૂત્રકાર કહે છે કે – "ण्यासि णं भंते! मणस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाण य कयरा कयराहिंतो! જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy