SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे भदन्त ! मनुष्यस्त्रीणां कर्मभूमिका नामकर्मभूमिकानामन्तरद्वीपिकानां च कतराः कतराभ्योऽ ल्पा वा बहुका वा तुल्या वा विशेषाधिका वा १ गौतम ! सर्वस्तोका अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रियः, देव कुरूत्तर कुर्व कर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, हरिवर्ष रम्यक वर्षाकर्मभूमिक मनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, हैमवतैरण्यवतवर्षाकर्मभूमिकमनुष्यस्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, भरतैरवत्तवर्ष कर्मभूमिकमनुष्य स्त्रियो द्वे अपि तुल्ये संख्येयगुणे, पूर्वविदेद्वापरविदेह कर्मभूमिकमनुष्य स्त्रियों द्वे अपि तुल्ये संख्येयगुणे । एतासां खलु भदन्त ! देवस्त्रीणां भवनवासिनीनां वानव्यन्तरीणां ज्योतिष्कीणां वैमानिकीनां च कतराः कतराभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका १ गौतम ! सर्वस्तोका वैमानिक स्त्रियः, भवनवासि देवस्त्रियोऽसंख्येयगुणाः, वानव्यन्तरदेवस्त्रियो ऽसंख्येयगुणाः ज्योतिष्क देवस्त्रियः संख्येयगुणाः । एतासां खलु भदन्त ! तिर्यग् योनिकस्त्रीणां जलचरीणां स्थलचरीणां खेचरीणां मनुष्यस्त्रीणां कर्मभूमिकानामकर्मभूमिकानामन्तरद्वीपिकानां देवस्त्रीणां भवनवासिनीनां वानव्यन्तरीणां ज्योतिष्कीणां वैमानिकीनां च कतरा कतराभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा १ गौतम ? सर्वस्तोका अन्तरद्वीपका कर्मभूमिकमनुष्य स्त्रियः, देवकुरूत्तर कुर्वकर्मभूमिकमनुष्य स्त्रियौ द्वे अपि तुल्ये संख्येयगुणे हरिवर्षरम्यक वर्षा कर्मभूमिकमनुष्यस्त्रियो द्वे अपि तुल्ये संख्येयगुणे हैमवतैरण्यवत वर्षा कर्मभूमिकमनुष्यस्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, भरतैरवतवर्षकभूमिकमनुष्यस्त्रियौ द्वे अपि तुल्ये संख्येयगुणे, पूर्वविदेहापर विदेहवर्ष कर्मभूमिकमनुष्यस्त्रियो द्वे अपि तुल्ये संख्येयगुणे, वैमानिकदेव स्त्रियोऽसंख्येयगुणाः, भवनवासिदेवस्त्रियोऽसंख्येयगुणाः, खेचरतिर्यग्योनिक स्त्रियोऽसंख्येयगुणाः स्थलचर तिर्यग् योनिक स्त्रियः संख्येयगुणाः, जलचर तिर्यग्योनिकस्त्रियः संख्येयगुणाः, वानव्यन्तरदे - स्त्रियः संख्ये गुणाः, ज्योतिष्कदेवस्त्रियः संख्येयगुणाः || सू०६॥ ४४० अब सूत्रकार समस्त तिर्यग्योनिकादि स्त्रियों का अल्प बहुत्व प्रकट करते हैं इनमें प्रथम अल्प बहुत्व का कथन सामान्य से तिर्यक् मनुष्य देवी स्त्रियों की अपेक्षा से किया है ? द्वितीय अल्प वहुत्व का कथन तीन प्रकार की तिर्यग् स्त्रियों की अपेक्षा से किया है २, तृतीय अल्प बहुत्वका कथन तीन प्रकार की मनुष्यस्त्रियों की अपेक्षा से किया गया है ३, और चतुर्थ अल्प હવે સૂત્રકાર સઘળી તિય−ાનિક વિગેરેની શ્રિયાનું અલ્પ, બહુપણું પ્રગટ કરે છે. તે પાંચ પ્રકારનું હોય છે. તેમાં પહેલા અલ્પ, બહુપણાનુ` કથન સામાન્યપણાથી તિગ્ મનુષ્ય સ્રી તથા દેવીયેની અપેક્ષાથી કરેલ છે. ૧, બીજા અલ્પ, બહુપણાનું કથન ત્રણ પ્રકારની તિગ્ સ્ત્રીચેાની અપેક્ષાથી કરેલ છે. ૨, ત્રીજા અલ્પ બહુપણા નુ કથન ત્રણ પ્રકારની મનુષ્ય સ્રિયાની અપેક્ષાથી કરવામાં આવેલ છે. ૩, અને ચાથા અલ્પ, બહુપણાનું કથન જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy