SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २. देवस्त्रीणां भवस्थितिमाननिरूपणम् ४३७ पेण वनस्पतिकालः, आलापप्रकारस्तु इत्थम्-'देवित्थीण भंते ! केवइयं कालं अंतरं होइ ! 'गोयमा । जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो' देवस्त्रीणां भदन्त । कियन्तं कालमन्तरं भवति भगवानाह-हे गौतम ! जधन्येनान्तमुहूर्तमुत्कर्षेण वनस्पतिकाल इतिच्छाया । कस्याश्चिद्देवस्त्रिया देवीभवाच्च्युताया गर्भव्युत्क्रान्तिकमनुष्येषु उत्पद्य पर्याप्तिपरिसमाप्तिसमनन्तरं तथाध्यवसायमरणेन पुनर्देवत्वेनोत्पत्तिसंभवात् जधन्यतोऽन्तर्मुहूर्तमेवान्तरं भवतीति । उत्कर्षतो वनस्पतिकालं यावदन्तरं भवतीति । एवं सामान्यतो देवस्त्रीवदेव सर्वासामित्यनेन असुरकुमार देव्या आरभ्य यावदीशानदेवस्त्रीणां जघन्यमुत्कृष्टं चान्तरमेतावदेव वक्तव्यमिति ॥सू०५॥ सम्प्रति-सर्वासा तिर्यगयोनिकादिस्त्रीणामल्पबहुत्वं प्रस्तौति तानि चाल्पबहुत्वानि पच्च. तत्र प्रथमं सामान्यतस्तियङ्मनुष्यदेवस्त्रीणामल्पबहुत्वम् १, विशेषचिन्तायां द्वितीयं जलचरस्थलचरखेचरेति त्रिविधतिर्यक्त्रीणामल्पबहुत्वम्२; तृतीयं कर्मभुम्यकर्मभुम्यन्तरद्वीपेति त्रिविधमनुष्यस्त्रीणामल्पबहुत्वम् ३, चतुर्थ भवनवासिवानव्यन्तर-ज्योतिष्क वैमानिकेति चतुर्विधदेवस्त्रीणामल्पबहुत्वम् ४, पञ्चमं स्वस्वभेदयुक्तं समस्तमिश्रस्त्रीणामल्पबहुत्वम् ॥ तत्र प्रथम मल्पबहत्त्वअन्तर काल कितना है ? उत्तर में प्रभुने कहा है 'गोयमा' हे गौतम! "देवित्थीण सव्वासि जहन्नेणं अंतोमहत्तं उक्कोसेणं वणस्सइकालो” समस्त देवस्त्रियों का अन्तर काल जघन्य से एक अन्तर्मुहर्त का है और उत्कृष्ट से वनस्पतिकाल के प्रमाणका अनन्त काल का है जधन्य से अन्तमुहूत्त इस प्रकार से होता है कोई देवी देवीभाव से च्यव कर गर्भज मनुष्यों में उत्पन्न हुई-वहां वह पर्याप्ति की पूर्णता के अनन्तर ही तथाविध अध्यवसाय से मृत्यु को प्राप्त हो गई और मरकर वहपुनः देवी की पर्याय से उत्पन्न हो गई-इस प्रकार से देवी की पर्याय छोड़कर पुनः देवी रूप से उत्पन्न होने में कम से कम अन्तरकाल एक अन्तर्मुहूर्त काही आता है उत्कर्षसे वनस्पति काल प्रसिद्ध ही है । देवीस्त्री के इस सामान्य रूप से कथित जघन्य और उत्कृष्ट अन्तर काल के जैसा हो अन्तरकाल असुरकुमार देवी से लेकर यावत् ईशान देवी तक जानना चाहिये । सूत्र।।५। अत२ ४वी छ ? या प्रश्नन। उत्तरमा प्रभु गौतमस्वामीन ४ छ -“गोयमा! अतो मुहत्तं देवित्थीणं सव्वासिं जहण्णेणं उक्कोसेणं वणस्सइकालो" सधजीवीयानो અંતરકાલ જઘન્યથી એક અંતમુહૂર્ત છે, અને ઉત્કૃષ્ટથી વનસ્પતિકાલના પ્રમાણનું અનંતકાળનું છે. જઘન્યથી અંતમુહૂર્ત આ પ્રમાણેનું હોય છે. કોઈ દેવી દેવીભવથી ઍવીને ગર્ભજ મન. માં ઉત્પન્ન થઈ હોય અને ત્યાં તે પર્યાપ્તિની પૂર્ણતા પછીજ તેવા પ્રકારના અધ્યવસાયથી મરી જાય અને મરીને તે ફરીથી દેવીના પર્યાયથી ઉત્પન્ન થઈ જાય તે આવી રીતે દેવીના પર્યાયને છોડીને ફરીથી દેવી પણાથી ઉત્પન્ન થવામાં ઓછામાં ઓછો અંતરકાળ એક અંતમુહૂર્તને જ આવે છે. અને ઉત્કૃષ્ટથી વનસ્પતિકાળ પ્રમાણે આવે છે. દેવીના આ સામાન્ય અને વિશેષ પ્રકારથી કહેલ જઘન્ય અને ઉત્કૃષ્ટ અંતરકાળ ની જેમજ અસુરકુમાર દેવીયાથી લઈને યાવત્ ઈશાન દેવીયા સુધીનું અંતરકાલ સમજવો. સૂ૦ ૫ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy