SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० २ स्त्रीणामन्तरद्वारनिरूपणम् ४२९ सामान्यतो विशेषतश्च स्त्रीत्वस्यावस्थानकालमानं कथितं सम्प्रति-स्त्रीत्वस्यान्तरद्वारमाह-'इत्थीणं भंते !' इत्यादि, मूलम्-'इत्थीणं भंते ! केवइयं कालमंतर होइ, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंत कालं वणस्सइकालो, एवं सव्वासिं तिरिक्खस्थीणं । मणुस्सित्थीए खेत्तं पडुच्च जहन्नेणं अंतो मुहत्तं उक्कोसेणं वणस्सइकालो, धम्मचरणं पडुच्च जहन्नेणं एक्कं समयं, उक्कोसेणं अणतं कालं जाव अवड्डपोग्गलपरियट देसूणं, एवं जाव पुव्वविदेहअवरविदेहियाओ। अकम्मभूमिगमणुस्सित्थीणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! जम्मणं पडुच्च जहन्नेणं दसवाससहस्साई अंतोमुत्तमब्भहियाइं उक्कोसेणं वणस्सइकालो, संहरणं पडुच्च जहन्नेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइ कालो, एवं जाव अंतरदीवि याओ । देवित्थीणं सव्वासिं जहन्नेणं अंतो मुहत्तं उक्कोसेणं वणस्सइ कालो॥ सू० ५॥ छाया-स्त्रीणां भदन्त ! कियन्तं कालमन्तरं भवति ? गौतम | जघन्येनान्तर्महूर्तमत्कर्षेणानन्तं कालं वनस्पतिकालः । एवं सर्वासां तिर्यस्त्रीणाम् । मनुष्यस्त्रियाः क्षेत्रं प्रतोत्य जघन्येनान्तर्मुहूर्तम् उत्कर्षेण वनस्पतिकाला, धर्मचरणं प्रतीत्य जघन्येन पकं समयमुत्कर्षेणानन्तं कालं यावद् अपार्द्ध पुद्गलपरावर्त देशोनम् । एवं यावद् पूर्ववेदेापरवैदेह्यः । अकर्मभूमिकमनुष्यस्त्रीणां भदन्त ! कियन्तं कालमन्तरं भवति ? गौतम ! जन्म प्रतीत्य जघन्येन दशवर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षेण वनस्पतिकालः, संहरणं प्रतीत्य जयन्येन अन्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः, एवं यावदन्तरद्वीपिकाः। देवस्त्रीणां सर्वासां जघन्येनान्तर्मुहूर्तमुत्कर्षेण वनस्पतिकालः।।सू०५॥ सामान्य विशेष रूप से स्त्रीत्व के अवस्थान काल प्रमाण प्रकट करके अब इनके अन्तरद्वार का सूत्रकार कथन करते है-'इत्थीणं भंते ! केवइयं कालमंतरं होई ?' इत्यादि। સામાન્ય અને વિશેષ પ્રકારથી સ્ત્રી પણાના અવસ્થાનકાળનું પ્રમાણ બતાવીને હવે सूत्रधार तयाना अतरवा२नु थन ४२ छे. "इत्थीणं भंते ! केवइयं कालमंतरं होई" त्या જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy