SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२६ जीवाभिगमसूत्रे ज्जइभागेणं ऊणगाई' जधन्येन देशोनानि त्रीणि पल्योपमनि पल्योपमस्यासंख्येयभागेनोनकानि पल्योपमस्यासंख्येयभागेनोनकानि त्रीणि पल्योपमानि यावत् अवस्थानं जन्मापेक्षया जघन्यतो भवतीति भावः । 'उक्कोसेणं तिन्नि पलिओवमाई' उत्कर्षेण परिपूर्णानि त्रीणि पल्योपमानि तासां स्त्रीणामवस्थानं भवतीति । 'संहरणं पडुच्च' संहरणं प्रतीस्य 'जहन्नेणं अंतो महत्त' जघन्येनान्तमुहूर्त यावदवस्थानं भवतीति। 'उक्कोसेणं तिन्नि पलिओवमाइं देसूणाए पुचकोडीए अब्भहियाई उत्कर्षेण त्रीणि पल्योपमानि देशोनया पूर्वकोट्या अभ्यधिकानि संहरणापेक्षयोत्कर्षतोऽवस्थानं तादृशमनुष्यस्त्रिया इति । 'अंतरदीवगअकम्मभूमिगमणुस्सित्थीणं भंते' अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रीणां भदन्त ! अन्तरद्वीपकाकर्मभूमिकमनुष्यस्त्रीरूपेण कियत्कालपर्यन्तमवस्थानं भवतीति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जम्मणं पडुच्च' जन्म प्रतीत्य, अन्तरद्वीपक्षेत्रमधिकृत्यैव 'जहन्नेणं देसूणं पलिओवमस्स असंखेज्जइभागं पलिओवमस्स असंखेज्जइभागेण ऊणं' जधन्येन देशोनम्मस्स असंखेज्जइभागेणं ऊणगाई' हे गौतम ! उत्तर कुरुएवं देवकुरु की मनुष्य स्त्रियों का वहां की मनुष्य स्त्रियों के रूप से रहने का काल जन्म की अपेक्षाजघन्य से पल्योपम के असंख्यातवें भाग से कम तीन पल्योपम का है तथा--"उक्कोसेणं तिन्नि पलिओवमाई उत्कर्ष से पूरे तीन पल्योपम का अवस्थान होता है। 'संहरणं पडुच्च जहन्नेणं अतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाई देसूणाए पुव्वकोडीए अब्भहियाई' सहरण की अपेक्षा से देवकुरु एवं उत्तरकुरुकी मनुष्यस्त्रियों के रूप से रहनेका काल जधन्य से अन्तर्मुहूर्त का है और उत्कृष्ट से देशोन पूर्व कोटि अधिक तीन पल्योपम का है “अंतर दीवगअकम्मभूमिगमणुस्सित्थीणं भंते!' हे भदन्त ! अन्तर द्वीपक अकर्मभूमिक मनुष्य स्त्रियोंका वहां की मनुष्यस्त्रियों के रूप से रहने का काल कितना है ? उत्तर में प्रभु कहते हैं--'गोयमा ! जम्मणं पडुच्च जहन्नेणं देसणं पलिओवमस्स असंखेज्जइभागं पलिओवमस्स असंखेज्ज जहण्णेण देसूणाई तिन्नि पलिओवमाई पलिओवमस्स असंखेज्जइभागेणं ऊणगाई" है ગૌતમ! ઉત્તરકુરૂ અને દેવકુરૂની શ્વિનું ત્યાંની મનુષ્ય સ્ત્રીપણામાં રહેવાને કાળ જન્મની અપેક્ષાથી જઘન્યથી પલ્યોપમના અસંખ્યાતમાં ભાગથી કમ ત્રણ પલ્યોપમને કહેલ છે. તથા "उक्को सेणं तिन्नि पलिओवमाई" दृष्टथा पूरा ऋण पक्ष्यो५भनु भवस्थान २९ छे. "संहरणं पडुच्च-जहण्णेणं अंतोमुहुत उक्कोसेणं तिन्नि पलिओवमाई देसूणाए पुव्वकोडीए अमहियाई" सडनी मपेक्षाथी ३ भने उत्त२७३नी मनुष्य स्त्री पाथी રહેવાનાકાળ જઘન્યથી અંતમુહૂર્ત ને છે. અને ઉત્કૃષ્ટથી દેશાન પૂર્વ કોટિ અધિક ત્રણ पक्ष्यापभनी छे. “अंतरदीवग अकम्मभूमिगमणुस्सित्थीणं भंते !" हे भगवन् मतदी५४ અકર્મભૂમિની મનુષ્ય સ્ત્રિયોને ત્યાં મનુષ્ય સ્ત્રી પણામાં રહેવાને કાળ કેટલે કહ્યો છે ? मा प्रश्न उत्तरमा प्रभु गौतम स्वामीन ४३ छे -"गोयमा! जम्मणं पडुच्च जहण्णे જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy