SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४०८ जीवाभिगमसूत्रे देवभवाच्च्युतानामसंख्येयवर्षायुष्केषु मध्ये उत्पादस्य प्रतिषेधात् , नापिचासंख्येयवर्षायुष्का सती उत्कृष्टायुष्कासु देवीषु समुत्पद्यते, उक्तञ्च-'जतो असंखेज्जवासाउया उक्कोसियं ठिई न पावेइ' इति, यतोऽसंख्येयवर्षायुष्का उत्कर्षिकां स्थितिं न प्राप्नोति, इतिच्छाया । तस्मात् कारणात् पूर्वोक्तप्रमाणैव स्त्री वेदस्योत्कृष्टाऽवस्थिति लभ्यते इति कृतं प्रसङ्गेनेति, इति प्रथमादेशः ॥१॥ द्वितीयादेशेन स्त्री वेदावस्थिति दर्शयति-'एक्केणादेसेणं जहन्नेणं एक्कं समयं' एकेना देशेन जघन्येनैकं समयमवस्थानं भवति 'उक्कोसेणं अट्ठारसपलिओवमाइं पुवकोडिपुहुत्तमभहियाई' उत्कर्षेणाष्टादशपल्योपमानि पूर्वकोटिपृथक्त्वाभ्यधिकानि स्त्रीणां स्त्रीरूपेणावस्थानं - भवति । जघन्यतामाश्रित्य समयभावना पूर्ववदेव । उत्कृष्टावस्थानभावनात्वेवम्-कश्चिज्जीवो मनुष्यस्त्रीषु तिर्यक्स्त्रीषु वा पूर्व कोटिप्रमाणायुष्कासु मध्ये पञ्चषड् भवाननुभूय ततः पूर्वोक्तप्रकावाली स्त्रियों में स्त्री होकर उत्पन्न नहीं होती है और न वह असंख्यात वर्षायुवाली स्त्री उत्कृष्ट आयु वाली देवियों में जन्म ले सकती हैं । इस विषय में अन्यत्र कहा है-'जतो असंखेज्जवासाउय उक्कोसियं ठिई न पावेइ,, अर्थात् असंख्यात वर्षायुवाली स्त्री उत्कृष्ट स्थिति को नहीं पा सकती है तो फिर पूर्वोक्त अवस्थान परिमाण से अधिक अबस्थान प्रमाण कैसे हो सकता है ! इसलिये पूर्वोक्त प्रमाण ही स्त्री वेद का उत्कृष्ट अवस्थान ठीक से बैठता है । यह प्रथम आदेश-विवक्षा है ।। द्वितीय आदेश इस प्रकार से है-'एक्केणादेसेणं जहन्नेणं एक्कं समयं उक्कोसेणं अट्ठारसपलिओवमाई पुच्चकोडिपुहुत्तमभहियाई' इसकी अपेक्षा स्त्री रूप से एक जीव का अवस्थान कम से कम एक समय तक और ज्यादा से ज्यादा पूर्वकोटि पृथक्त्व अधिक લાગે છે. જુઓ-પહેલાં તે દેવીપણાથી ચ્યવતી દેવીને જીવ અસંખ્યાત વર્ષની આયુષ્ય વાળી સ્ત્રિોમાં સ્ત્રી થઈને ઉત્પન્ન થતી નથી. અને તે અસંખ્યાત વર્ષની આયુષ્યવાળી સ્ત્રી ઉત્કૃષ્ટ આયુષ્યવાળી દેવીમાં જન્મ લઈ શકતી નથી. આ સંબંધમાં અન્યત્ર કહ્યું છે કે"जतो असंखेज्जवासाउय उक्कोसियं ठिई न पावेइ" अर्थात् असण्यात वर्षनी भायुष्य. વાળી સ્ત્રી ઉત્કૃષ્ટ સ્થિતિને પામી શકતી નથી. તે પછી પૂર્વોક્ત અવસ્થાન ના પરિમાણથી અધિક અવસ્થાન પ્રમાણ કેવી રીતે થઈ શકે? તેથી પૂર્વોક્ત પ્રમાણુજ સ્ત્રીવેદનું ઉત્કૃષ્ટ અવસ્થાન ઠીક જણાય છે. આ પહેલે આદેશ-વિવિક્ષા છે. જેના भान आहे२प्रभारी छ.-"एक्केणादेसेणं जहण्णेण एक्क समय उक्कोसेण' अट्ठारसपलिओवमाइ पुथ्वकोडिपुहुत्तमम्भहियाई" मा अपेक्षाथी स्त्री थी ये नु અવસ્થાન કમથી કમ એક સમય સુધી અને વધારેમાં વધારે પૂર્વ કેટિ પૃથફત અધિક અઢાર પલ્યોપમ સુધી રહે છે. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy