SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे पिता इति । 'से किं तं कम्मभूमिया' अथ कास्ताः कर्मभूमिकाः स्त्रियः कर्मभूमिकाः स्त्रीणां कियन्तो भेदा इति प्रश्नः उत्तरयति 'कम्मभूमिया पण्णरसविहाओ पन्नत्ताओ' कर्मभूमिकाः स्त्रियः पञ्चदशविधाः-पञ्चदशप्रकारकाः प्रज्ञप्ताः-कथिताः । 'तं जहा' तद्यथा 'पंचसु भरहेसु' पञ्चसु भरतक्षेत्रेषु 'पंचसु एरवएसु' पञ्चसु ऐरवतेषु पंचसु महाविदेहसु' पञ्चसु महाविदेहेषु, एतेषु पञ्च पञ्चसु भरतैरवतमहाविदेहास्येषु कर्म भूमिक्षेत्रेषु समुत्पन्नानां मनुष्याणां स्त्रियः कर्मभूमिकाः पञ्चदशप्रकारका भवन्तीति भावः । ‘से तं कम्मभूमिगमणुस्सित्थीओ' ता एताः कर्मभूमिका मनुष्यस्त्रियः इति । मनुष्यस्त्रीरुपसंहन्नाह-'से तं मणुस्सित्थीओ' ता एता मनुष्यस्त्रियो निरूपिता इति ॥ क्रमप्राप्ताः देवस्त्रीः निरूपयितुं प्रश्नयन्नाह-'से किं तं' इत्यादि ‘से किं तं देवित्थियाओ' अथ कास्ता देवस्त्रियः-देवस्त्रीणां कियन्तो भेदा भवन्तीति प्रश्नः, उत्तरयति-'देवित्थीओ चउविव्हा पन्नत्ता' देवस्त्रीयश्चतुर्विधाश्चतुष्प्रकारका प्रज्ञप्ता:-कथिता इति प्रकारभेदमेव दर्शकितने प्रकार की कही गई है ? 'गोयमा' हे गौतम ! “कम्मभूमिया पन्नरसविहाओ पन्नत्ताओ" कर्मभूमिजस्त्रियां पन्द्रह प्रकार की कही गई है "तं जहा" जैसे-"पंचसु भरहेसु" पांच भरत क्षेत्रों की, "पंचसु एरवएमु" पांच ऐवत क्षेत्रों की "पंचसु महाविदेहेसु" पाँच महा विदेहो को ऐसे पन्द्रह क्षेत्रों की स्त्रियां पन्द्रह प्रकारकी होती है, 'से तं कम्मभूमगमणुस्सित्थी ओ' इस प्रकार से ये पन्दर स्त्रियाँ कर्मभूमिज स्त्रियाँ कही गई हैं। ‘से तं मणुस्सित्थीओ' मनुष्यस्त्रियाँ का यह प्रकरण समाप्त हुआ । ____ अब सूत्रकार क्रमप्राप्त देवस्त्रियों का निरूपण करते हैं-इसमें गौतम ने प्रभु से ऐसा पछा है-"से किं तं देवित्थीओ) हे भदन्त ! देवस्त्रियों के कितने भेद हैं ? गौतम ! "देवित्थीओ चउव्विहा पन्नत्ता" देवस्त्रियों के चार भेद हैं। "तं जहा" जो इस प्रकार से हैं—“भवणवासि देवित्थीओ वाणमंतरदेवित्थीओ, जोइसियदेवित्थीओ, वेमाणियशत 2 त्रीस प्रा२नी "अकस्म भूमियाओ" मम भूमि स्त्रिया छ. “से कि तं कम्मभूमियाओ" मापान ४ भूमि स्त्रिया प्रा२नी डमी छ १ "गोयमा! कम्मभूमियापन्नरसविहाओ पन्नत्ताओ' गौतम ! भूमि स्त्रिया ५४२ ५४८२नी ४ छे. "तं जहा" ते २॥ प्रमाणे छ. "पंचसु भरहेसु" पांय भरत क्षेत्रामा 4-1 थयेली स्त्रियो, “पंच एरवएसु" पाय २वत क्षेत्रीमi न थयेदी स्त्रियो, “पंचसु महाविदेहेसु" पांय महा વિદેહમાં ઉત્પન્ન થયેલી સિયો આ પ્રમાણે પંદર ક્ષેત્રોમાં પંદર પ્રકારની સ્ત્રિયે થાર્ છે. "से तं कम्मभूमिगमणुस्सित्थीओ' मा प्रमाणे मा ५.६२ प्रा२नी स्त्रियाने भभूमिका भनुष्य स्त्रियो वामां मावस छ. "से तं मणुस्सित्थीओ" 40 प्रमाणे मनुष्य स्त्रियोना ભેદ કહ્યા છે. હવેસૂત્રકાર કમાગત દેવની સ્ત્રિનું નિરૂપણ કરે છે. આમાં ગૌતમ સ્વામી પ્રભુને मे पूछे छे ,-"से किं तं देवित्थीओ" सन् ११ स्त्रियान हो । જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy