SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ देवस्वरूपनिरूपणम् ३३५ प्रकाशवत्वात् शोभमाना ये भवन्ति ते देवाः, ते च देवाश्चत्वार इति, भेद चतुष्टयमेव दर्शयति 'तं जहा' इत्यादि, 'तं जहा' तद्यथा 'भवणवासी वाणमंतरा जोइसिया वेमाणिया' भवनवासिनः वानव्यन्तराः ज्योतिष्काः वैमानिकाः, तथा च भवनवासिवानव्यन्तरज्योतिष्कवैमानिक भेदेन देवाश्चतुर्विधा भवन्तीति । तत्र प्रथमोद्दिष्टभवनवासिभेदज्ञानाय प्रश्नयन्नाह-'से किं तं' इत्यादि 'से कि तं भवनवासी' अथ के ते भवनवासिनो देवाः ? इति प्रश्नः, उत्तरयति-'भवणवासी दसविहा पनत्ता' भवनवासिनो देवाः दविधाः- दशप्रकारकाः प्रज्ञप्ता:- कथिता इति । तद्दशविधत्वं दर्शयति--'तं जहा' इत्यादि, 'तं जहा' तद्यथा- 'असुरा जाव थणिया' असुराः- असुरकुमाराः १ यावत् स्तनिताः रतनितकुमारा: १०, यावत्पदेन नागकुमारा:२, सुवर्णकुमाराः३, विद्युत्कुमाराः ४, अग्निकुमाराः ५, ढोपकुमाराः ६, उदधिकुमाराः ७, दिक्कुमाराः ८, वायुकुमाराः ९, एतेषां द्वितीयादारभ्य नवमपर्यन्तानामसुरकुमाराणां संग्रहो भवतीति । भवनवासिनमुपसंहरन् आह-'से तं भवनवासी' ते एते असुरकुमारादयो भवनवासिदेवा निरूपिता इति । वानव्यन्तरादिकत्रिविधदेवमेदान् निरूपयितुं प्रश्नयन्नाह--'से किं तं' शरीर विलक्षण प्रकाशवाला होता हैं और कान्ति युक्त होने से जो सुन्दर लगते हैं वे देव हैं। इन देवों के "तं जहा" वे चार भेद इस प्रकार से है-"भवणवासी वाणमंतरा, जोइसिया, वेमाणिया" भवनवासी १, वानव्यन्तर २, ज्योतिष्क ३, और वैमानिक ४, “से किं तं भवणवासी" हे भदन्त ! भवनवासी देवों के कितने भेद है ! उत्तर में प्रभु कहते हैं"भवणवासी, दसविहा पण्णत्ता" हे गौतम ! भवनवासी दश प्रकार के कहेगये है"तं जहा" जैसे- "असुरा जाव थणिया" असुरकुमार यावत् स्तनितकुमार यहाँ यावत्पद से नागकुमार २, सुपर्णकुमार ३, विद्युत्कुमार ४, अग्निकुमार ५, द्वीपकुमार ६, उदधिकुमार ७, दिक्कुमार ८, वायुकुमार ९, इन का ग्रहण हुआ है। इसप्रकार से "से तं भवणवासी" भवनवासी देवों का यह निरूपण है ? से किं तं वाणमंतरा" જેમનું શરીર વિલક્ષણ પ્રકાશવાળું હોય છે, અને કાંતિ યુક્ત હેવાથી જે સુંદર લાગે છે, तेथे। व ४९वाय छे. ते हे। यार ना छे. "तं जहा" ते यार हो ॥ प्रभारी छ. "भवणवासी वाणमंतरा जोइसिया वेमाणिया" भवनवासी १' वानव्य त२ २, न्यति 3 भने वैमानि ४, “से कि तं भवणवासी" हे भगवन् सवनवासी देवानी सा हो ४ा छ, उत्तरमा प्रभु ४ छ -“भवणवासी दसविहा पण्णत्ता" ३ गौतम! भवनवासी ६स २ छे. “तं जहा" ते या प्रमाणे छ.-"असुरा जाव थणिया" ससुरशुभार યાવત સ્વનિતકુમાર અહિયાં યાત્પદથી નાગકુમાર ૨, સુપર્ણકુમાર ૩, વિધુત્યુમાર ૪, અગ્નિકુમાર ૫, દ્વીપકુમાર ૬, ઉદધિકુમાર ૭, દિશાકુમાર ૮, વાયુકુમાર ૯, આટલા ગ્રહણ ४२या छे. "से तं भवणवासी' मा सनवासी हेवानु नि३५५५ यु छे. “से कि જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy