SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ स्थलचरपरिसर्पसंमूच्छिम पं. ति. जीवनिरूपणम् २६३ व्यम् । कियत्पर्यन्तं जलचरप्रकरणमत्र अनुसन्धेयं तबाह- 'जाव' इत्यादि, 'जाव चउगइया दुआगइया' यावच्चतुर्गतिका द्वया गतिकाः, उरःपरिसर्पेभ्य उदृत्य चतसृष्वपि गतिषु नारकतियङ्मनुष्यदेवेषु गमनाच्चतुर्गतिकाः, तथा-तिर्यङ्मनुष्येभ्य उदृत्य उरःपरिसपेषु आगमनाद् द्वयागतिका इति । 'परित्ता असंखेज्जा पन्नत्ता' परीताः प्रत्येकशरीरिणोऽसंख्याताः प्रज्ञप्ता:कथिताः । ‘से तं उरगपरिसप्पा' ते एते उरःपरिसर्पाः स्थलचराः संमूछिमा निरूपिता इति । उरःपरिसर्पसंमूछिमस्थलचरान्निरूप्य भुजपरिसर्पसंमूछिमस्थलचरान्निरूपयितुं प्रश्नयन्नाह-से किं तं' इत्यादि. 'से कि तं भुयपरिसप्पसंमुच्छिमथलयरा' अथ के ते भुजपरिसर्पसंमूछिमस्थलचराः, भुजाभ्यां परिसर्पन्ति-गच्छन्ति ये ते भुजपरिसः ते कि लक्षणा: द्वार जैसे जलचरों के कहे गये हैं वैसे ही वे सब यहां पर भी कह लेना चाहिये । "ये चार गतिक और दो आगतिक होते हैं-क्योकि उरः परिसौ से मरकर जीव चारों गतियों में नरक गति में तियग्गति में मनुष्य गति में और देवगति में जन्म धारण करसकते हैं तथा तिर्यञ्च और मनुष्यों में से मरकर आया हुआ जीव उरःपरिसपो में जन्म लेते हैं" इस गत्यागति द्वार तक कथित कर लेना चाहिये । “परित्ता असंखेज्जा पन्नत्ता" प्रत्येक शरीरी असंख्यात कहे गये हैं । “से तं उरगपरिसप्पा' इस प्रकार से उरःपरिसर्प स्थलचर संमूर्छिमनिरूपित किये हैं। ____ अब सूत्रकार उरःपरिसर्प संमूर्छिमस्थलचरों का निरूपण करके भुजपरिसर्प संमूछिमों का निरूपण करते हैं “से किं तं भुजगपरिसप्प" इत्यादि । "से कि तं भुजगपरिसप्पसंमुच्छिमथलयरा' हे भदन्त ! जो भुजाओं से सरकते हैं-चलते हैं-वे गोधानकुलादि भुजपरिसर्पसंमूर्छिमस्थलचरजीव कितने प्रकार के हैं ! तथा આ રીતે શરીરની અવગાહના અને સ્થિતિના કથનશિવાય ચ્યવનદ્વાર સુધીના બધા જ દ્વારેનું કથન જલચરાના પ્રકરણમાં જે પ્રમાણે કહેલ છે, એ જ પ્રમાણે તે તમામ દ્વારે અહિયાં પણ સમજીલેવા. તેઓ ચાર ગતિક-એટલેકે ચાર ગતિમાં જવાવાળા અને બે આગતિક-બે ગતિથી આવવાવાળા હોય છે. કેમકે-ઉરઃ પરિસર્ષોથી મરીને જીવ નરકગતિમાં, તિર્યગતિમાં, મનુષ્યગતિમાં, અને દેવ ગતિમાં એમ ચારે ગતિમાં જન્મ ધારણ કરી શકે છે. તથા તિર્યંચ અને મનુષ્યમાંથી મરીને આવેલા જીવ ઉરઃ પરિસર્પોમાં જન્મ લે છે. આ ગત્યાગતિ ४दार सुधी पथन सम सेवन. "परित्ता असंखेज्जा पण्णत्ता" प्रत्ये शरीरी अस. भ्यात सा छे. “सेत्तं उरगपरिसप्पा" या प्रमाणे 240 9२: परिस५ स्थलयर संभूछि. મોનું નિરૂપણ કરેલ છે. - હવે સૂત્રકાર ઉરઃ પરિસર્પ સમૂર્ણિમ સ્થલચરેનું નિરૂપણ કરીને ભુજ પરિસર્ષ સંમૂनिभानु नि३५९५ ४२ छ.- ‘से किं तं भुजगपरिसप्प" या गौरभस्वामी सुपर सपना समयमा प्रभुने पूछे छे से किं तं भुजगपरिसप्पसमुच्छिमथलयरा" डे ભગવદ્ જેઓ ભુજાઓથી સરકે છે, એટલેકે ચાલે છે, તેવા ગેધા-ઘે નકુલ –નેળિયા જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy